SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७. परकसंहिता। वदेव भवति। तदुपादानक्रियावत् सत्कम्पसमुदायात्म के कार्य नरादौ चिन्त्याचिन्त्यक्रियायां कारणं समवैति। यथा खाद्यारधखादीनि शब्दाद्यारब्ध. शब्दादयश्च समुदाये कार्य तन्नरादौ शारीरावयवादिकारणानि समवयन्ति । तदुपादान क्रियावत्कम्मेव्यारत्त्यर्थं गुणेति । गुणाश्रयत्ववचनेन जायमाना गुणाः कारणपदेन ख्यापितास्तगुणसमभिव्याहारेण कम्यग्रहणात् कम्मापि जायमानं ख्या. पितं नतूपादानमतं कम प्राप्यते। गुणशब्दानुपादाने क्रियावत् समवाय कारण मिति मात्रोक्तो तु न जायमानक्रिया प्राप्यते। कार्य यत्कारणं क्रियावदित्येवमात्र प्राप्यते तच तदुपादानीभूतक्रियावत् कम्मापि भवति। यत्कारणं कार्यमा रभमाणं गुणमाश्रयत् समवैतीत्युक्तौ हि वस्खगुणवत्त्व सिकौ सत्यां तत्तगुणापायासम्भवात् पुनर्गुणवचनं व्यर्थमिति कार्यारम्भे जायमानगुणा एव प्राप्यन्ते तत्ममभिव्याहारेण निर्देशात् कमापि कार्यारम्भे जायमानं ग्टह्य ते न तु प्राक्सिङ्घ कर्म ग्टह्यते। प्राक प्रसिद्ध कर्म ग्रहणे खात्मकाल दिशा क्रियाभावान्नद्रव्यत्वं स्यादिति। अस्तु तर्हि गुणवत् समवायिकारणं द्रव्यमिति ॥ नैवं भवति । For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy