SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५८ परकसंहिता। निरुपांख्थत्वादुपाख्यानाभाषात् सम्प्रत्याथ कोऽर्थभेदो न स्यात् । यदि सर्वोभाव एवाभावः स्यात् तदा सोपांख्य त्वादयं सम्प्रत्यायकोऽर्थभेदस्व स्ति। तस्मान्न समभाव इति। अनोत्तरमिदम् । एवम्भेदको धम्मश्चत्तदा विभिन्नधर्मवत्त्वेन जाताः सवै भावाः परस्परं भिन्ना इप्तिभेदवत्त्वात् सब वस्तुचाभाव उच्यते। उक्तरूपेण परस्पराभावस्य भेदस्य सिद्धे. रिति अवाभावो गौः गवाभावोऽश्व इति। इत्येवं वचनं निरसितुमाह। अथ वेत्यादि। सूचस्यास्यान्य प्रकारोवार्थः । खभावसिद्धेरिति स्वरूप सि ट्वरित्यर्थः । खरूप स्वभावश्च निसर्गश्चत्यकोऽर्थः । कथं खेन रूपेण "सिट्विरिति तद्दर्शयति । गौरित्यादि। गौरिति प्रयोगात् गोत्वजातिविशिष्ट सास्नादिमद्रव्यं गो. खरूपं ग्टह्यते। नत्वभावमानमवाभावमा वम् । यदि च सर्वमभावस्तदा गौरिति प्रयोगाद्वाभावो गौरिति प्रतीयते गोशब्देन चावाद्यभाव उच्यते । यदि च गोशब्द प्रयोगे साना दिम द्रव्यविशेषो न प्रतीयते तदाऽखाद्यभाव एव प्रतीयते। यदि च गोशब्द प्रयोगे सानादिमद्रव्यविशेषः प्रतीय ते तदानाभावोऽवाद्यभावो न प्रतीयते । तस्मात् For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy