SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ चरकसंहिता। अंबतया नाभावः शक्यो भवता प्रतिज्ञातुमिति । तबाहोत्तरम् । सर्वमेव तदभाव इति । यदिदं सर्वमितिमन्यते तत्सर्वमभाव इति चेदुच्यते। तदेवमेव प्रकारेणाऽपि व्याघातोऽनिरत्त एव । तं च व्याघातं दर्श यति । अनेकमित्यादि । सर्वमित्यने कमशेषञ्चेनि यदने निःशेषं च तन्नाभाव प्रत्ययेन भवितुं शक्यम् । कथमित्यत पाह। अस्तिचायमित्यादि । सर्वमित्ययं प्रत्ययश्चारित तस्मात् प्रत्ययादभावः सर्वमिति न प्रत्ययः स्यात् । एकदिनवादीनामभावस्थानवशेषत्वाभावात् । इति प्रतिज्ञाहेत्वोश्च व्याघातः । अत्र पुनराहोत्तरम् । सर्वमभाव इत्यादि। सर्वमभाव इति सर्व न भाव इति भावप्रतिषेधः प्रतिज्ञा। तत्र भावेवितरेतराभावसिद्धेरितिहेतुः । अब हेतुवचने। भावेष्वितरेतेरामा परस्पराभावमनुज्ञाय तमेव परस्परा. भावमाश्रित्य च परस्परामावसिद्या। एको हि भावो ऽपरस्तस्याभाव स्तस्थामावश्च स इत्येवं परस्परासिया सर्वमभाव इत्यच्यते यदि सर्वमभाव इत्युच्यते तदा भावेष्वि तरेतरामावसिद्धेरिति हेतुनीपपद्यते । समभावः कस्येत्यनुपपत्तिरिति । तत्रोत्तरमाह । For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy