SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० घरकसंहिता। सोऽयं यथार्थ मेव प्रमाणोद्देश इति सत्य मेतानि च प्रमाणानि न तु प्रमाणान्तराणीत्युक्तम् । अथार्थापत्तवादीनां प्रामाण्यपरीक्षानन्तरमभावस्य प्रामाण्यं परीक्षितं तत्रैव तद्यथा भाष्यम् । अभावस्य तईि प्रमाणभावाभ्यनुज्ञा नोपपद्यते । कथमिति॥ नाभावप्रामाण्यं प्रमेयासि वः ॥ अस्य भाष्यम्। अमावस्य भयसि प्रमेयेलोकसिके वैजात्यादुच्यते नाभावप्रामाण्य प्रमेयासिड्वेरिति ॥ भाष्यस्यास्यानुव्याख्यानम् । अभावस्य भावविरोधिनो भावस्य भयसि प्रमेये सिवे सत्यपि भावानां भावत्ववै जात्यादवस्तु त्वादुच्यते नाभावप्रामाण्यं प्रमेयासिद्धेरिति॥ अथ भाष्यम्। अथायमर्थबहुत्वादर्थे क देश उदाहियते ॥ लक्षितेष्वलक्षणलक्षितत्त्वादलक्षितानां तत्प्रमेयससिः॥ सूत्रस्यासभाष्यम् । तस्याभावस्य सियति प्रमेयम्। कथम् । लक्षितेष वासःखनुपादे येषूपा. देयानाम लक्षितानामलक्षणलक्षितत्वाल्लक्षणाभावेन लक्षितत्वादिति। उभय सन्निधाव लक्षितानि वासांस्यान येति प्रयुक्तो येषु वासःसु. लक्षणानि न भवन्ति For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy