SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ चरकसंहिता। समासो नजाद्योत्यभेदाश्रयस्य तादाम्याश्रयो ब्राह्मण इत्यनुभवात् । न हि भवति नत्र्योत्यस्य भेदस्यान्वयः प्रथमान्त ब्राह्मणपदार्थ तादात्म्येन । न हि मेदो ब्राह्मण इति यदि च ब्राह्मणस्य भेद इति विग्रहे षण्यन्त ब्राह्मणेन सह नत्र समस्यते तर्हि पृथङ्नञ् समाससूत्रप्रणयनमनर्थकं स्यात्तञ्चेदिष्यते तदा उत्तरपदस्य सम्बन्धपर्यन्तार्थ वृत्तवा गौणत्वे नासौ ब्राह्मणः प्रगौरः अगौरीकाली त्यादौ सर्व. नाम संज्ञासामानाधिकरण्यञ्च व्याहन्यते । एवं सति द्रव्यादिचतुर्भावान्य तमभावभिन्नो ऽन्यतमो भावा भावः सच यत्र वाक्ये तादात्येनान्वेतु मई त्यथ पर ज्य पदार्यतया भासते तत्र नत्रा यत् पृथकत्व वत्तया प्रतिपाद्यते तत् पृथक्त्व मन्योन्याभावः । भावप्रधाननिदेशे। यथा न ब्राह्मणो राजा इत्यादौ समानविभक्तिमत्त्वेन तादात्म्येन नान्वेतुं प्रसज्यतया भासमानो ब्राह्मणपदार्थो राजपदार्थेन नत्रा चात्र ब्राह्मणात् पृथक्त्वगुण शालीराजेति गम्यते। राज्ञि पृथक्त्वस्य प्रतियोगी ब्राह्मणः प्रतियोगितावच्छेदकश्च टथ कत्वकृत् विशेषो मनुष्यत्वसामान्यापेक्षो ब्राह्मणत्वम्। सति हि सामान्येन ग्रहे विशेषण ग्रह एव ट थकत्वग्रहे हेतुः । स चान्योन्याभाव स्विविधः For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy