SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । ११३ निवृत्तिरकत्मिकं कर्मेति विविवं कर्म क्रियाचाक्रिया च। यथा द्विधाविद्या विद्याचा विद्या च ब्रह्मविद्या हि विद्या ऋग्वेदादिविद्यात्वविद्या। नित्तिरक्रिया प्रर त्तिः क्रियेति हिविध क्रियाक्रियात्मकं कर्म लोके वामनः शरीरीयत्वविकल्पनेन विविध पुरुषे यत्तत् प्रत्येक विविध साहजिकं खहेतुजञ्च । तत्राद्यं खारम्भक देतद्रव्यगण कर्मप्रतिनियत कार्यत्वेनानिच्चिं বিনিমুলা তুলসি: বনায়ন विषमारबत्वे समुदायप्रभावज प्रभावस्तु खल प्रकघेण समवायिकारणानां द्रव्यगुणकर्मणां समवाये तु पूर्व विकृत्या वैषम्येण समवायादपूर्वखरूपेण समुदायस्य भावो भवनम् । तज्जनितमेव प्रत्यननुरूपं कम्म भवति । यथा पुरुषे शौर्यादि दन्त्याद्योषधिष विरेचनादिकं मणिविशेषादौ च विषदाहादिहरणादिकम् । न च शौर्यादिकं भूतकायं वाच्यं सर्ब पुरुषे तदापत्तेः । न हि भूतानामंशांश कल्पनेनापि तेषां गुण कार्यत्वेन शौर्यादिकं सम्भवति कर्मणेति चेत् तेषामपि कर्मसाहजिकमेव न तु हेतुजं किञ्च भूतानां कर्म नायंशांशकल्पनेन न शौर्यादिकं सम्भवति । For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy