SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । कार्य्यः । होने परत्यागः । हीनवर्णधनादि के आपद्यपि परस्य शत्रोः श्राद्धादिभोजनादौत्यागः कार्य्यः । सम आत्मत्यागः परत्यागो वा । समे खसदृशे शत्रौ खल्वात्मीयेपित्यागः श्राभोजनादित्यागः कार्य्यः शतोरपि चान्नभोजनादित्यागः कार्य्य: : । विशिष्ट आत्मत्यागः । विशिष्टे परे शत्रो तु भोजनादिकम्ण्यात्मत्यागः स्यादिति । ननु दृष्टादृष्टप्रयोजनानां मध्ये किं प्रयोजनमभ्युदया भवतीत्यत श्राह । दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनमभ्युद याय । दृष्टादृष्टप्रयोजनानां मध्ये दृष्टप्रयोजनाभावेऽभ्युदयायादृष्टप्रयोजनं स्यात् । दृष्टप्रयोजनानि कृषिवाणिज्यराज मेवादीनि । अदृष्टप्रयोजनानि यागदान ब्रह्मचर्य्यादीनि । अदृष्टप्रयोजनान्याह । ܕ ܐ ܘ ܐ अभिषेचनोपवास ब्रह्मचर्य्य गुरुकुलवास वानप्रस्थ यज्ञ दान प्रोचणदिङ्गचत काल नियमाश्वादृष्टाय | अभिषेचनं तीर्थस्नानम् । उपवासो व्रतम् । ब्रह्मचर्यं सामान्यत एव ब्रह्मचर्याश्रमविहिताचारः । गुरुकुलेवासो ब्रह्मचर्याश्रमः । बानप्रस्थाश्रमो यज्ञोऽश्वमेधादिः । दानं गोहिरण्यादिदानम् । प्रोक्षणं वैधव्रीहिपश्वादिप्रोक्षणम् । दिक् For Private And Personal Use Only UND
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy