SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम्। १०५ तदृग्टहाद्यभावे तद्भूमौ तु जलं पतत्येव । ननु नवे घटे स्थितं जलं प्रतिबन्धके द्रव्यसंयोगेऽपि तहटमापूर्खादितः पततीति व्यभिचार इत्यत आह । द्रव त्वात् वन्दनम्। नघटादौ स्थितं जलं यत् सवति पा. र्वादितस्तनपतनं किन्तु द्रवत्वात् स्यन्दनं तदप्यपां कर्म । स्यन्दनन्तु विविधं स्ववात्मकं वेगात्मकञ्च घटादिस्थस्य बलादेर्यत् पार्थादित: चरणं तत् सन्दनं सावात्मकम् । नद्यादौ नलस्य यदुञ्चदेशागेन चलत्वं तहेगावस्यन्दनं प्रतिस्पन्दन अदय मेव गुरुत्व ट्रवत्वोभयखाद्भवति नत्वेक तः । उच्च देशे खावस्रोतमोरधःस्थजलस्य प्रसङ्गादिति । ननु गुरुत्वादपां पतनं द्रवत्व गुरुत्वोभयस्यात् स्यन्द नमस्तु परन्वपां कर्मणो न समग्रवचनमिदं नलिकास्य लजस्य तिर्थग दिगममादित्यत पाह। नाद्यो वायुसंयोगादारोषणम् । नाडिका अन्तर्गतानामपां वायुसंयोगादू द्रवत्वादारोहणं तिर्यग दिगमनं मनयन्ति। न वस्तुत स्तिर्यगादि गमनमपामस्तीति भावः । माधो न केवलं वायुसंयोगादपामारोहणं ननयन्यन्यबाद पीत्यत मोदनापीड़नात् संयुक्तसंयोगाच्च । नायो For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy