SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ S Maham An Kende Acharya Sh Kailasager Gamandi सान्वय चंद्रयशः चरित्रं भाषान्तर ॥ २४॥ ॥२४॥ BANANACES दूरे त्यजति मातापि परावज्ञासहं नरम् । क्षममप्यक्षमैर्बद्धं गजं विन्ध्याटवी यथा ॥ ७३ ॥ __अन्वयः-क्षम अपि अक्षमैः बदं गजं यथा विध्याटवी, (तथा) पर अवज्ञा सई नरं माता अपि दूरे त्यजति. ॥७३॥ अर्थ:-समर्थ छतां पण असमाए (मनुष्योए) बांधेला हाथीने जेम विंध्याचलनी अटवी (तजी दे छे, तेम) परनु अपमान सहन करनारा पुरुषने ( तेनी) मावा पण दूर तजी दे छे. ।। ७३ ।।। तदेतस्यापमानाब्धेः पारं गत्वासिनोकया । संसारार्णवपाराय भजिष्ये पोतवद्वतम् ॥ ७४ ॥ ___ अन्वयः-तत् असि नौकया एतस्य अपमान अन्धेः पारं गत्वा संसार अर्णव पाराय पोतवत् व्रतं भजिये. । ७४ ॥ अर्थः-माटे खड्गरूपी वहाणथी आ अपमानरूपी समुद्रनो पार पाम्याबाद, संसाररूपी समुद्रनो पार पामवामाटे (९) नावसरखा चारित्रनो स्वीकार करीश. ।। ७४॥ अपमानेऽपि चेद् गृहे व्रतं तन्मे निदर्शनात् । मत्पूर्वेषामपि भवत्येषा संभावना व्रते ॥ ७५॥ अन्वयः-चेत् अपमाने अपि व्रत गृहणे, तत् मे निदर्शनात् मत्पूर्वेषां अपि व्रते एपा संभावना भवति. ।। ७५ ॥ अर्थ:-कदाच अपमान यया छतां पण जो हुं चारित्र लेउ, तो मारा दाखलाथी मारा पूर्वजोना चारित्रमाटे पण (लोकोमा) एवीरीतनीज संभावना थाय. ॥ ७ ॥ यावदित्युद्धतध्यानस्त्यानचित्तोऽस्मि युद्धधीः । सैन्यसर्वाभिसारेण मन्मन्त्री तावदागमत् ॥ ७६ ॥ For Private And Personal Use Only
SR No.020143
Book TitleChandrayash Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1928
Total Pages39
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy