SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ S Maham An Kende Acharya Sun Kaisager Gamandi हा सान्वय चंद्रयशः चरित्रं सा भाषान्तर ॥२०॥ ॥ २०॥ सा च वाचः सुदूरस्थं मां वीक्ष्य स्त्रीत्वलम्पटा। तदङ्गालिङ्गिनी वामकराङ्गुष्ठमनर्तयत् ॥ ६॥ ___ अन्वयः-च मां वाचः मुद्रस्थं वीक्ष्य स्त्रोत्वलंपटा सा तत् अंग आलिंगिनी वाम कर अंगुष्ठं अनर्तयत् . ।। ६० ॥ अर्थ:-वळी मने वचनथी पणे दूर रहेलो जोइने खी चरित्रमा प्रवीण एवी ते राणी ते पुरुपना शरीरने आलिंगन करीने (मा. रातरफ पोताना) डावा हाथनो अंगुठो नचाक्वा लागी. ॥६॥ तन्निरीक्ष्य विलक्षोऽहमेतच्चेतस्यचिन्तयम् । अहो महोदधिर्मोहमहिम्नां महिलाजनः ।। ६१ ॥ अन्वयः-तत् निरीक्ष्य विलक्षः अह चेतसि एतत् अचितयं, अहो ! महिलाजनः मोह महिम्ना महोदधिः! ।। ६१॥ अर्थः-ते जोइ विलखो थयेलो हुं मनमा एम विचारवा लाग्यो के, अहो ! खीओ तो मोहना प्रभावोना महासागर सरखी जणायछे मदिराया गुणज्येष्टा लोकद्वयविरोधिनी । कुरुते दृष्टमात्रापि महिला अहिलं जनम् ॥ ६२॥ अन्वयः-महिला मदिरायाः गुण ज्येष्टा, लोक द्वय विरोधिनी, दृष्टमात्रा अपि जन अहिलं कुरुते ।। ६२ ।। अर्णः-स्त्री (खरेखर) मदिराथी पण चडीयाता प्रभाववालो, तथा बन्ने लोक गाडनारी छे, (केमके) दर्शनमात्रथीज (ते) पुरुष ने गांडो बनावी मेले छे. ।। ६२ ।। परापकाराहंकारि किं विषं सन्ति हि स्त्रियः । यत्सेवनभवस्तापः परत्रापि न शाम्यति ॥ ३॥ For Private And Personal Use Only
SR No.020143
Book TitleChandrayash Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1928
Total Pages39
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy