SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चं. को० १९ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | राजा सवैक्लव्यं कष्टमकरुणस्यापितस्यविधेरमीरूदुश्रवाव्याहाराः शेन्या संज्ञालब्धा सोपालंभं 'हाअज्जउत्तपेवदा अिंकदुल्लहस्सपुत्तअस्ससंपदंअवतरं सङ्घधाणिचिवकाहिंदाणिंवीसत्यहि अओचिठ्ठसि अण्णंच तुएअहंसमादिद्वाजंपअत्तदोपालणीओएसोदेवालओ नचमएपापसीलाएनधाणपरिवण्णं, राजा सविशेषकरुणं अहोमर्मस्टशिपरिदेविता नि शैव्या सतस्यप्रत्यंगमवलोक्य पुत्तकएदंखमुद्धमिअंकमा रंनिडालवई इमेससिणिपाले पज्जतपाडले सिणिध्ध | धवलेलो अणे अअंचहडिदद्विबंधोकठिणवित्थिष्णवन्चयलोताकिंएत्यसरीरेअलखूखणंसंदिक अंतहृद‍ |इसंधस्सअज्जतसमममंदभाइणीएचरितेपमादो सबधाअआरणोधम्मोअप्पमाणेचलरखणं अविवाइणो विण्णा दृणोचक्कु वत्ती सोपुनओदेभविस्सदिति ता मममंदभाएणीएभाअधेएसिडसन, राजा साशंकं कथंसंवादिनी कथावर्तते निपुणमवलोक्य साखं अये कथं छत्राकारमिदंशिरः एथुललाटां तं विशालक्षणं चक्रांको चरणो करो वाजानुलंबो जो क्षामंमध्यमुरो विशाल मुदरंतु १ आर्यपुत्रपश्येदानीमंकदुर्लभस्यपुत्रस्य सांप्रतमवस्थांतरं सर्वथा निष्पकुत्रेदानीविश्वस्त हृदयस्तिष्ठसि अन्यच्च त्वयाहंसमादिष्टायत्य यत्नतः पालनीय बनेबालकः तच मयापापशीलयातथानमतिपन्नं, २ पुत्रैतनुखलुतेमुग्धमृगांक फासरंनिटिलपट्टे इमेनिग्धपक्ष्मलेपर्यंत पटलेस स्निग्धयवलेली चने अयंचरूघटितास्थिबंधः कुठिणविस्तीर्ण वक्षस्थलः तत्किमत्रशरीर अलक्षणसंदृकृतांतहत केन तथासत्यसंधस्यार्यपुत्रस्य मममंदभाग्यायाश्व रितेप्रमादः सर्वथा अकारणोधर्मोअप्रमाणंच लक्षणं अलीकवादिनोविज्ञानचिंतकाः यतोबहुशीदृष्टप्रत्ययः समादिष्टास्मि बहविचक्षणेर्यथा वंशवर्धनचक्रवसोपुत्रक सेमविष्यतीतितदभावामागे संहतम्. णइतका जदोबहुसोदिपञ्चएहिंसमादिलबहुविअरखणेहिंजध For Private and Personal Use Only न
SR No.020140
Book TitleChandkaushiknatak
Original Sutra AuthorN/A
AuthorKrishnashastri Gurjar
PublisherKrishnashastri Gurjar
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy