SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir रक्ष्या प्राणाबालक २४ आरममावाधावाभावना न्यनिष्ठतीनिनिक्रांतः शे. राज्ञः पटेधनंबध्या अंणमण्णुदुमेएदस्सदिअवरस्सदासीनणंअज्नउत्तो, राजा. सवैकूव्यं नन्चनुमनमेवप्रमवनोविधेः सोपालंभमात्मगनं आकाशे ननुभोहतविधे देवाभावनात्वापरगृहपरिचारिकाकृतायादयं नदिदंचूडार लंचरणाभरणवमुपनीतं २३ सविशेषकरुणंभोः कष्टं ममाविधिनिहतस्यमंदबुखर्धचममनासनदारविक्रयेण निजकुलपारवादनम्रमूर्तेरापिसविनुमलिनीकृतामुरवश्री: २४ आत्मानंसंतश्यमंकाशं पिये आराध्योयंबाह्मणस्तेसशिष्यः पत्नीचास्यमी निदायोपचर्या रक्ष्या पाणाबालकः पालनीयोयद्यद्देवंशास्तिननादधेयं २५ शैजअज्जोआणवेदितिनिर्गतुमिच्छनीराजानमवलोक्यवेक्लव्यंनादयति बदुः सकोपं ओअच्छमोदीआअच्छदूरंगदोउअझ्झाओ, शे० सानुनयं महेनअंपडियालेसमजावअहंअग्नउत्तस्समुहंसाँदटेंकरोमि, राजा वेलव्यंनाटयित्वा पियविरम्यतांदुःखमालेबाह्मणः शैल राजानमवलोकयंतीशनः परिकामति बालक: आबुकआहिंअंबागच्छनिभाबुककुत्रांबागच्छनि राजा सरवेदं यत्रतापितुकलत्रंभूलागम्यते बालकः अडेवडुअकाहिंतुमंअंबंणेदुमिच्छसि अरेबदुककुत्रत्वमंबानेतुमिच्छसि इनिमातुः पटांतंधारयति बुदुः सकोपं अबेहिगमन दासरअपेहिगर्मदास) इनिक्षित्वापानयानि बालकः साधरमांगपिनरोपश्यति उभोसासमालोकयतः राजा गोब्राह्मणानपराइकिलशेशवंतन्नाह स्वकर्तु बालकमुत्थाप्याशिरस्याघ्रायालिंग्यच सवैलव्यं किंवत्समन्युफारबिस्फुरिताधरोष्ठः पापस्य१ अनुमन्यनामेएतस्यहिज बरस्यदासीन्दमार्यपत्रः, २ भागमचतिआगच्छदूरंगनउपाध्यायः, ३ महूर्नपतिषालयदयावदहमा उत्रस्थमुरवस दृष्टंकरोमि. दुः सकोपं औमायदेवंशास्तिननाइयेयं च शशभिये आराध्योयबाह्मणाक छमोदीआअयावरम्यतांदुःख For Private and Personal Use Only
SR No.020140
Book TitleChandkaushiknatak
Original Sutra AuthorN/A
AuthorKrishnashastri Gurjar
PublisherKrishnashastri Gurjar
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy