SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun yanmandir ईदिसोमेसमओ पुनःकर्णदत्वा किंमणधकोनुमंडामणासमयेनकिणिस्यादिति नागच्छधपसीदध किंतह्माणंइमिणापओमा णंदिअवरोदीणाणुकंपीअण्णोबाकोविसाधूमंकाणिस्सदि, ननः प्रविशत्यपाध्यायोबटुश्रवस्सकोडिन्यसत्यमेवापणेदासीन विक्रीयने बदः किंआलअंउवझ्झाओविण्णवीअदि, उपाध्यानेनहितत्रैवगच्छावः बटुः जंउबझ्झाओआणवेदि ए दुरउवझाऔएत्वेतूपाध्यायः उपाध्यायः परिक्रम्य दृश्वासाश्चर्यअहोरामणीयकंवाणिग्वीथ्याः नथाहि हेम्नामेरुवसंधरे वजलधेर्वेलेवरलारयनागे लपयोदविलमधरौध्यिस्थलीवोन्मोः इत्थंप्रार्थनमर्थिनांविदधतीदिव्यांशकोत्पल्लवासेयंकल्प लनेवकस्यविपणिलेलिंनधनेमनः १९ बुदा उवझ्झाअजाहिएसोगरुओजणसम्मदोदीसदिनाहिंनाएहोद बनिन केमि, उपस त्य अज्जाअंतरं(आर्याःअंतरमंतर) उपा-अहोनिचलवारजनसंमर्दः शेच्या सर्वेकूव्यं किणधर्मअज्जाकिणपइत्यादिपठन ति बाल: मंपीति उपा दृश्वासाश्चर्यकथामयंसाभवानि कीदृशस्लेसमयः शेष्यः परमारसेत्यादिपठान उपाध्यायःसहर्षसष्ठस्वल्वयंनेसमयः नदमनेचसमयेनास्पहहविश्राम्यतां पलीममाग्निपरिचर्यापराधीननयासम्यगृहावेक्षाक्षमानहत्यतांस वर्ण शे० सहर्षअणुगिद्दिाह्मजंअज्जोआणदि अलगृहीतास्मि यदार्यअज्ञापयनिउपा०चिरमवलोक्यसविस्मयमात्मग तं शिरोयदवयंठितंसहजरूढलज्जाननंगतंचपरिमंथरंचरणकोटिलक्ष्यदृशो वचःपरिमितंचयन्मघरमंदमंदाक्षरांनजतादियमईदृशोमेसमयः, १किंमणथकस्त्वाममुनासमयेनक्रेष्यनीति तच्छनप्रसीदनकियुष्माकमनेनपयोजनं द्विजवरोदीनजनानुकंप्यन्योचाकोपिसाधुर्मा केष्यनि, २ किमलीकमपाध्यायोचिज्ञाप्यने, ३ उपाध्याययप्रेषगुरुकोजनसंमर्दोदृश्यतेनत्रतया भवितव्यामिनिनयामि, For Private and Personal Use Only
SR No.020140
Book TitleChandkaushiknatak
Original Sutra AuthorN/A
AuthorKrishnashastri Gurjar
PublisherKrishnashastri Gurjar
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy