SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णांमागपूरायत्वादिजसनमाय ब्रह्मस्वदग्धश्चलिनश्चसत्याइमिष्यसित्वंशठकान्प्रदेशान् १० तद्यावहाणिग्वीथीमवतीर्यपानमनु निधामि आगनमायणनेनमुनिनाभवितव्यं इनिसत्वरंपरिक्रम्येकांनस्थितः नतापविशतिनाटयनुकोशिकः प्रणाशाहिद्यानांकरतलगनानामुपचिनोनिरुद्दोर्ज नियमसणेतस्यचरिने शिवीवेगातचलितघनशधनगतोबहिर्धारासिविपिनमिवमन्युर्द हनिमा ११ सामर्ष दुरात्मनहरिश्चंद्रहंतक पश्यामियावच्चालितंनसत्याद्राज्यादिवस्वादचिराइवंनवदुर्नयोहापिननीव्रनेजालावन्न मेशानिमुपेतिमन्युः १२ दृश्वासविस्मयं अयेकथमसोप्राप्तएवदुरात्मा अथवामहात्मेव भवतूपसमितथाकृत्वा सक्रोधं आं: कथमद्यापिनसंमृतानिमेदक्षिणासुवर्णानि राजा सनम कथभगवान्कोशिका भगवन्नभिवादये धिगनार्य किमयाप्पली| कवाड्याधुरस्मान्वंचायतमिच्छसि राकोपिधाय भगवन्मर्षय को क्रोधनाटयित्वा दुरात्मन्नलीकदानसंभावनामरव्यापितमिथ्यापोरुषप्रपंचतिष्ठर पूर्णवधावपिददासिनदक्षिणांमेवाग्मिरतशकमधुराभिरुपस्थितोसि दत्तापदानकुपितेन मयाविमुक्तःशापानलस्त्वयिक्तत्वयमद्यधोरस १३ इनिशाफ्जलंगण्हानि राजा ससंम्नमं पादयोर्निपत्यभगवन्यसादमर्षय अस्तरवावसंमानेयादिनामोषिदक्षिणां शापा.वावधाहौवास्वाधीनोयंजनरलव १४ नरसीदवाणग्वीथीमवतराकः कोश शापजलमुपसंहत्यभवतुनवगत्वाप्रयच्छ नयावदहमपिहितीयंसवननिर्वागच्छामिइतिनिक्रांतः राजा सनिर्वेदमात्मग तं लोकद्दयमनिभयेकनिदानमेतद्धिकुमाणिनामृणमहोपरिणामघोरं एकसएदहिसमान्परमास्त्रलोकेड्स्य येनधानिकस्य-॥ मरवनदृष्ट १५ परिक्रम्यदृश्वासहर्षकथामियंवाणिग्वीथीशिरसितृणंदत्वासावर्षमं मोमोःसाधवः केनापिरखलुकार्येणगत्यंतरम, For Private and Personal Use Only
SR No.020140
Book TitleChandkaushiknatak
Original Sutra AuthorN/A
AuthorKrishnashastri Gurjar
PublisherKrishnashastri Gurjar
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy