SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersun Gyanmandit भवतोहंविदितः जानिस्वर्यग्रहणदुलीलतेक विदृप्यहसिष्ठसतकाननधूमकेतुं सर्गातराहरणमीतजगतानचंडालयाजिनम वपिनकौशिकंमा २४ राजा भगवन्यसादर नैवमवर्गतुमर्हसि अन्नक्षयादिषुनथाविहितात्महानिराजमनिग्रहपराङ्मुरवमानसं त्वां माडीबकमधनकंपितजीवलोकंकस्तेजसांचनपसांचनिधिनवेनि २० किंतुमीरुजनार्तमलापमुपश्रुत्येदमुपकांनं स्वधर्माक्षिप्तचेतसस्त्वामविजाननोमक्षतमहसीनिविज्ञापयामि कोशिन्दुरात्मन्कृययश्करनेधर्मनिराजा भयवनदानव्यरसि नव्यंचयोव्यंक्षात्रियोरति गीतःपुराणेमुनिभिरेषधर्म सनातनः २६ को किनामदातव्यामित्यादिपटतिराजा अथकिं को यद्येवं कथयकरदातव्यकश्वरक्षणीयः केनसहयोव्यं राजा भगवन श्रूयतां को कथ्यता राजाराणवड्योरि-॥ जातियोदेयंरक्ष्याभयार्दिताः अरातिभिश्वयोडव्यामिनिमनिश्चितामतिः २७ को दुरात्मन यवंमन्यसेनदादीयतामस्मा यविद्यातपोनुरूपकिचिन राजा सहर्ष नन्वनुगृहीतसहिभगवनावेवस्वतोवंश नासीदभगवन्प्रसीदनाहनिसर्वफवना न्यपिदक्षिणायैसर्वस्वदानविनिवेदनकुंठशक्तिः पूर्णधिने कुशिकनंदनतुभ्यमयहरूमामिमांवसमतीविनिवेदयामि २८ ॥ कोसाश्चर्यमात्मगर्न भवत्वेवंतावत् प्रकाशं राजन्स्वस्लिकिंतुनादाक्षणंदानमामननिनदहसिदक्षिणांदाबामदानीं रा॥ जा सबीडमात्मगतं किमत्रमतिपत्नव्यं चिराविचित्य सहर्षे भवत्वेनावर प्रकाशं भगवन समुपावत्पदास्यामिहेम्माल क्षचदक्षिणां अधमतिमेमासमवधिक्षतुमर्हसि २९ को अनुमतोयमवधिः किंतुपरिहत्यवसमतीमन्यतः समुपाहत्यदानव्यं राजा साशंकमात्मगनं कथमवमानविधेयं विचित्य संहः हंतरलब्धमतिविधानयनोस्सिाकलमगवनःश, For Private and Personal Use Only
SR No.020140
Book TitleChandkaushiknatak
Original Sutra AuthorN/A
AuthorKrishnashastri Gurjar
PublisherKrishnashastri Gurjar
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy