SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavirlain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । धिरूटः सूतर सत्वरमेरयाश्वान वपुनरिदानीयास्यनि सूतस्तथालारथवेगमापिनीयमायुष्मनपश्यर जवान्जित्वा पश्चात्सततरजसम्पृष्ठमरुतःपुरोलक्ष्यासनित्वरितमनधाचन्मममनः अयंतेनिकंपध्वजपटपरा मृष्ठजलदोरथस्तांस्तान्देशा नभिपननितुल्यंत्वादिषभिः ११ राजा सविस्मयं तथाहि दिविव्यावलाड़िििजनपवन: स्पंदनहयैर्जवाटुक्रामार्जिलानाधमि वान्हायपतनः अहोदूराडूरंबजनिममाभिन्नांजनचयच्छविश्यामाकोडोदिनहतइवध्वांतानचयः १२ अमनोवलोक्य सखेर्दक थमिमामरण्यानीमतिक्रम्यसंपत्यस्लामिनदर्शनस्यपदपंक्तिरष्यनहिता भवतु अग्रतस्तावदिमांसस्निग्धामरण्यलेखांविचिनो |मि इनितथाकुर्वन् सानंदहनहंतनपोवनोपकंठेनानेनमवितव्यं नथाहि आमूलंकचिदत्रताक्वचिदपिच्छिन्नास्थलीबहिषामा नम्राकुसमोच्चयाच्चसदयाकृष्टायशारवालनाः एतेपूर्वविलूनवल्कलनयारूढव्रणा:शारिखनः सद्मश्छेदममीवदानसमिधामस्यदिनःपादपाः १३ समतादवलोक्यश्रुतिमामिनीय सकौतुकं आर्यपश्यनीपस्कंधकुहाराणेशका स्वागतन्याहरांतिघ्राणन ग्राहीहरनि हृदयंहव्यगंधासमीर: एनामृग्यासलिलमलिनोपांतसंसक्तदर्भपश्यत्योस्मान्सचकितरशोनिर्झरांमः पिबनि १४ नदलमिदानीमाश्रमोपशल्यचारिणानेनान्विष्टन सूतसंपनिगृहीतोदकान्विश्रामयाश्वान यावदहमपिधनुमत्रिसहायएवाश्र मपदंपविश्यमुनीनभिवादये अतिक्रांतान्यहणीयसमाजनानिकिलश्रेयसांपरिपंथानिभवति इतिरथावनरानाटयान सूतः यथादिशनिस्वामीनिनिक्रांतः राजा चिंतांनाटयित्वा सश्लायं अहोनिग्रंथिरमणीयतयानिरतिशयानिनपोवनवासिनांस रवानि कुनः मनःसंमोगेश्यास्पयतिनसंकल्पविरतवियोगेषुस्नेहान्दिदधातिनवानिर्ममतया अहंकारत्यागान्निजपरविभाग|| For Private and Personal Use Only
SR No.020140
Book TitleChandkaushiknatak
Original Sutra AuthorN/A
AuthorKrishnashastri Gurjar
PublisherKrishnashastri Gurjar
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy