SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1 www.kobatirth.org पञ्चमो लम्बः । स्तोमेन ध्वान्तदन्तुरितमिव, ज्वलज्ज्वलनेन संध्यारक्तचन्द्रबिम्ब चुम्बितं नमस्तुलमिव व्यराजत । तदा हरिणमण्डलं हुतवहाक्रमत्रासतो विलोलनयनाञ्चलैर्विजितबालनीलोत्पलैः । Acharya Shri Kailassagarsuri Gyanmandir काननमराजत । दवानलविनाशनप्रथितवेगकूलंकषां कलिन्दगिरिनन्दिनीं कलयति स्म कल्लोलिनीम् ॥ २० ॥ तदनु धूमस्तोमचुङ्कारेण ज्वालाकलापफटफटात्कारेण शबरजनहाहाकारेण तन्मव्यनिरुद्धसत्व यूथार्तविरावेण च बधिरीकृतदिशावशावल्लभे हुताशसंत्रासधावमानवनदेवता शिथिलकबरीनिकरपरिशीलितसाम्यया धूम्ययान्धीकृतसकललोके वैश्वानरे विजृम्भिते, भाविमेघपटलशम्पागर्जितानि धूमस्तोमज्वालादहनचटचटात्कारैः परिहसदिव अनेकपकुलं तत्र दह्यमानं दवाग्निना । त्रातुमैच्छद्दयापूर जलधिः कुरुकुञ्जरः ॥ २१ ॥ तस्याकृतमवेत्य यक्षपतिना वेगेन संकल्पिता जीमूता वियदङ्गणे परिणता धूमप्रकारा इव । उद्यद्गर्जितपाटिताखिलमहादिग्भित्तयस्तत्क्षणं वर्षं हर्षितजीवका विदधिरे कल्पान्तमेवायिताः ।। २२ ।। यक्षेन्द्रकल्पितवनावनमण्डलं त चक्रेऽभिषेचनमरण्यगजव्रजस्य । वारांनिधेर्विमलशीतपयः प्रवाहै यक्षाधिराज इव कौरवकुञ्जरस्य ॥ २३ ॥ तथा हि । सौदामिनी सुभगनर्तकरीवितानमभ्रं शिखावलकुलं पटुवन्दिवर्गः । - For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy