SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो लम्यः । पताकेयमिति समागता साक्षान्मन्मथवेजयन्तीमकरीव, गण्डमण्डललावण्यसरोवरे निपततां युवनेत्रपततां बन्धनाय वेधसा विरचितः पाश इव, व्यराजत । तस्याः कपोलललिती मृगनाभिक्लप्त पत्रच्छलेन कचबृन्दतमःकिशोरी । द्राम्बाधितुं रवियुगं किल कर्णशोभि ताटङ्कयुग्ममधिकं रुरुचे मृगाक्ष्याः ॥ ४३ ॥ जगत्रयजयायास्या वल्गतः पुष्पधन्वनः । सवाणतणवद्रेने पुष्पचारु कचव्रजम् ॥ ४४ ॥ तस्याः शरीरातनुचापयष्टेमौर्वीव रेजे फणितुल्यवेणी । सखीप्रक्लत्ता मुखपद्मगन्धलोभागता भृङ्गपरंपरेव ॥ ४५ ॥ एवमलङ्कताभ्यां ताभ्यां यथास्थानं जलेन विनिवेशिताभ्यां परिप्कृता मणिदीपमङ्गलद्रव्यशोभिता मणिवेदिका सुरदम्पतीसंगता रनसानुतटीव व्यरोचत । वधूवरमिदं तुल्यवयोरूपपरिप्कृतम् । सिद्धस्नानाम्भसा पतमलंचक्रे महासनम् ॥ ४६ ।। तावत्कोणताडितनिस्साणप्रमुखवादित्ररववाचालितदिक्तटे मारसतीपदनूपुररवानुकारिमधुरगानचतुरवाराङ्गनानर्तनविलसिते वन्दिन. नसन्दोहमुखारविन्दमकरन्दायितविरुदपदसंदानिते शुभंयुगुणगुम्फिते मुहूर्ते विद्याधरेश्वरः करेण शयकान्तिपल्लवैरिवाशोकपल्लवतल्लनैः परिष्कृतमुखभागं कनककरकं बभार । राज्ञा कराम्भोजविकासनाय संप्राप्तसूराभसुवर्णकुम्भतः । न्यपाति धारा कुरुवीरहस्ते दीर्घ भवन्ताविह जीवतामिति ॥४७|| जग्राह पाणी कुरुवंशदीपो जीवंधरः खेचरनन्दिनीं ताम् । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy