SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवधरचम्पुकाव्ये मञ्चेपु तत्र घनवज्ञमयेषु भूपाः क्षीरोदवीचिनिकरेप्विव चन्द्रबिम्बाः । रूप्याद्रितुङ्गशिखरेप्विव पञ्चवक्त्रा भान्ति स्म पञ्चशरवञ्चनचारुरूपाः ।। २९ ।। ततः सकलनेत्रकुरङ्गाणां वागुरायमाणतनुलता, मूर्तव मदनसाम्रा ज्यपदवी, राजधानीव शृङ्गारमहीपालस्य, वेला लावण्यमुधापयोनिधिवीचीनाम्, सनस्वमिव नवयौवनस्य, सञ्जीवनमिव सौभाग्यस्य, मुर्त्यन्तरमिव लक्ष्म्याः , अमृतवर्तिरिव भूपतिदृशाम्, विशालनयनविलासविजितनीलोत्पला गन्धर्वदत्ता याप्ययानमारुह्य रदयंवरमण्डपमततार । ततः करसरोरुहप्रमृतकान्तिपारंपरी प्रक्लप्तनवपल्लवभ्रमसमागतालिस्वरैः । परीतवरवल्लकीमृदुलतानगीतादिभि य॑जेष्ट खगसुन्दरी मकलदेशष्टथ्वीपतीन ॥३०॥ खगेशतनयाकराश्चितविपञ्चिकामाधुरी रसं श्रवणभाजनैः सकलगीतविद्याविदः । निपीय वनितारदच्छदमिहाधरं मेनिरे ... सुधामपि सुरोवृतां मधुपपानयोग्यं मधु ॥ ३१ ॥ तदनु प्रत्यक्षपञ्चशरः पञ्चशतमित्रजनपरिवृतो जीवंधरः, स्वयंबरसभाजिरं समागत्य, वीणाकलाकशलान्प्राज्ञाग्रेसरान्गुणदीपपरीक्षायां विधाय, अभिधाय च नियोगिजनानीतासु त्रिचतुरासु वीणासु केशरोमलवादिकं दोषम्, अतिसंतोषपरवाया कन्यया समर्पिता निजकरालङ्कारभृतां सुबोषां नाम वीणां परिजग्राह । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy