SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवधरचम्पुकाध्ये तदनु पोतमारुह्य हीपान्तरं गत्वा तत्र विचित्रैरुपायैर्वहूनि द्रविणानि संपाद्य संपदा शम्पायुधमन्तरिक्षाकूपारसञ्चरणक्षमैरावणस्कन्धाधिरूढमनुकुर्वन्निव महायानपात्रमारुह्य सांयात्रिकपतिरसाववारान्तमाडुके । ततो घनघनारवस्फुटितसर्वदिग्भित्तिकः पपात तरणौ तदा बहलवर्षबिन्दूत्करः । निजप्रतिभटस्फुटप्रचुरमौक्तिकाडम्बरा. सहिष्णुरिव गोचरो न हि विपत्क्षणः प्राणिनाम् ॥५॥ सांयात्रिकोऽसौ सकलास्तरिस्थान्पुरैव शोकाम्बुधिमनदेहान् । संतारयामास स तत्वबोधपोतप्रदानेन परावरज्ञः ॥ ६ ॥ शनैः शनैर्नावि नष्टायां दिष्टेनेव संनिधापितं दृष्टं कूपखण्डमारु. ह्यात्मानं लब्धप्राणं मन्यमानो नष्टशेवधिरपि संतुष्टहृदयः किंचन होपमासाद्य तत्र यादृच्छिकमिव गतं कंचन विद्याधरं प्रति चापलवशेन निजोदन्तं प्रतिपादयामास । श्रुत्वाथ तेन च मिषेण स नीयमानो रूप्याचलं स्मितनिभं धरणीरमण्याः । शृङ्गै भोनिकषणोपललीढतुङ्ग लेखाचलं परिहसन्तमिमं ददर्श ॥ ७ ॥ यत्सानुनीलमणिदीप्तिपरंपराभिः पञ्चाननस्य शिशवो बहु विप्रलब्धाः । सत्येऽपि कन्दरमुखे परिशङ्कमाना निश्चित्य गर्जनकृतध्वनिभिर्विशन्ति ॥ ८ ॥ स्वं वीक्ष्य वन्यहिरदो नितम्बे यस्य बिम्बितम् । समेत्य दन्तैस्तं हन्ति मदिनां का विवेकिता ॥ ९ ॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy