SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ . जीवंधरचम्पुकाव्ये जयश्रिया साकममन्दकीति विन्दन्कुरूणां पतिरेष धीरः । राज्यश्रिया सार्धमिमां कुमारी लब्ध्वा प्रजानां वलयं जुगोप ॥१४१॥ इति महाकविहरिचन्द्रविरचिते श्रीमति चम्पुनीवंधरे लक्ष्मणालम्भो नाम दशमो लम्बः ॥ एकादशो लम्बः। दोष्णा कुन्दसमानकीर्तिविसरैरामोदिनी मेदिनी वाचा सत्यविलासमुतममधुस्यन्दप्रतीपश्रिया । चित्तेन सितिपालनीतिपदवीं नेत्रेण सर्वप्रजायोगक्षेमकलां वभार नृपतिहस्तेन दानोदकम् ॥ १ ॥ तस्मिन्नरपतौ तत्र प्रजापालनतत्परे । राजन्वती च भूरासीदूनगर्भा वसुंधरा ॥ २ ॥ तस्य च यशोमण्डलं शिशिरमपि शात्रवजनसंतापकारणम्, स्थिरमप्यनवरतभ्रमणशीलम्, निर्मलमपि मलिनीकृतारातिमुखकमलम्, धवलमपि प्रजानुरागपरिमेदुरम्, निन्दितराजमण्डलमप्यानन्दित. महाराजमण्डलमुदजृम्भत । तस्य च प्रतापाङ्कुरा दिक्सुन्दरीणां केशपाशेषु कल्हारशङ्काम, कर्णदेशेषु किसलयस्तोमविभ्रमम्, वनकुचकुम्भेषु काश्मीरशोभाम्, कटिप्रदेशेषु कोसुम्भपटसंभावनाम्, कराम्बुजेषु कुरुविन्दमयकङ्कणविलासम्, पादतलेषु लाक्षारस. विच्छित्तिं संपादयामासुः । वह्निप्रतप्तद्रुतहेमवर्णैः प्रतापलेशैः कुरुकुअरस्य । लिप्तेषु सर्वेष्वपि भूमिभृत्सु मेरुभ्रमोऽभूत्सुरसुन्दरीणाम् ॥३॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy