SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ जीवंधरचम्पुकाव्ये ताहक्षे समरे प्रसन्नमनसो वीरस्य सात्यंधरे ढुणालीशरदा विभिन्नवपुषि क्षीणे क्षणेनाखिले । टेषिक्ष्मापशिलीमुखाभ्रपटले स्वीया तदा वाहिनी प्रोन्मीलन्मुखवारिजा प्रविलसच्छीराजहंसा बभौ ॥१२० जीवंधरस्य करपद्मगतं सपत्न__ शस्त्रालिवारणपरं घनदीप्रखेटम् । अर्धे विभिद्य युधि राहुनिगीर्णचन्द्र बिम्बार्धवत्प्रविदधत्स नगर्न शत्रुः ॥ १२१ ॥ कोपेनाथ कुरूद्वहः प्रतिदिशं ज्वालाकलापोर्मिलं चक्रं शत्रुगले निपात्य तरसा चिच्छेद तन्मस्तकम् । देवाः पुष्पमवाकिरन्नविकलं श्लाघासहलैः समं लोकान्दोलनतत्परः कुरुबले कोलाहलः कोऽप्यभूत् ॥१२२।। तदानीं संत्रासपलायमानं शात्रवबलमवलोक्य, कुरुवीरः करुणाकरः क्षणादभयघोषणां विधाय, तद्वन्धुतां दीनामाहूय, तत्कालोचितसंभाषणादिभिः परिसान्त्वयामास । विजया विजयाधिकेन पुत्रप्रवरेणाद्य बभूव वीरमाता । अधुना विधुना समानवका मम पुत्री च चिराय वीरपत्नी ॥१२३॥ इत्युक्त्वा मातुलः सोऽयं गोविन्दधरणीपतिः । कुरुवीरं कुलोद्धारं कुतुकादभ्यनन्दयत् ॥ १२४ ॥ वसुंधरा क्षुद्रसतनसंगात्संमाष्टुकामा समवेतदोषम् । कुरुप्रवीरस्य विशालदोषमुपाश्रिताभूदिति चित्रमेतत् ॥ १२५ ॥ तदनु जीवंधरो मुकुलिताञ्जलिकानां समन्ततः सामन्तवसुमतीपालानामानतीरालोकनेनाङ्गीकुर्वाणः, पूर्वाचलमिव पयोजबन्धुर्गन्धसिन्धुरमधिरूढो, दूरादनुगच्छद्भिः सेनाध्यक्षेरनुक्षणं प्रतिपाल्य For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy