SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ जीपंधरचम्पुकाव्ये चिक्षेप दूरतरमूर्ध्वमयं च मानी द्रागेत्य कुम्भयुगलीमसिना बिभेद ॥ ४९ ॥ इभोगतानां नवमौक्तिकानां वर्षेण संख्ये निरवग्रहेण । मुक्तामयत्वं दधती च रङ्गस्थली गदाच्या बत संबभूव ॥५०॥ निपात्य कंचिद्भुवि शुण्डयारिं दन्तेन हन्तुं करिणि प्रवृत्ते । दन्तान्तरालं प्रविशन्स धीरश्चिच्छेद शुण्डां करवालवल्लया ॥५१॥ चक्रेण कृतं निजमेव हस्तमग्रप्रदेशाद्धरणौ पतन्तम् । पिपेष पादेन रुषा परीतः करेणुराजः स्तुतरक्तपङ्कम् ॥ ५२ ॥ गृहीतो नागेन प्रतिभटवरः पुष्करगतो _ वितन्वानो डोलामसिनिहितहस्तेन करिणा । पदा पेष्टुं नीतः सपदि पदमध्ये प्रचलितो गृहीत्वा वालाग्रे व्यसुममुमधान्मुष्टिहतिभिः ॥ ५३ ।। तत्र फुल्लकुन्दकुसुमावदाता जितवातजवना वाजिनो गगनतलोक्षिप्तानपादतया नभःस्थलमाक्रमितुमिव प्रवृत्ताः, पुरतः पतितानि महाशैलकुलानीव दन्तावलशरीराणि लवयन्तः, संगरसागरे परस्परं कलहायमानाः कल्लोला इव विनिरे । खुराघातैः कश्चित्प्रजवनहयः कम्पितधरः ___ पृषकैः कीर्णाङ्गोऽप्यविरहितशिक्षानुसरणः । पदे खगच्छिन्नोऽप्यहितसुभटेनापतदसौ न तावद्यावत्तं न निनवरसादी निहतवान् ॥ ५४ ॥ छिन्नेऽपि दक्षिणभुने करवालवल्ली वामे करे विचलयात्रपुमाप सादी । वीरस्य तस्य रिपुखण्डनकलिकाया मक्षीणशक्तिरगमत्स हि दक्षिणत्वम् ॥ ५५ ॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy