________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
जीपंधरचम्पुकाव्ये चिक्षेप दूरतरमूर्ध्वमयं च मानी
द्रागेत्य कुम्भयुगलीमसिना बिभेद ॥ ४९ ॥ इभोगतानां नवमौक्तिकानां वर्षेण संख्ये निरवग्रहेण । मुक्तामयत्वं दधती च रङ्गस्थली गदाच्या बत संबभूव ॥५०॥ निपात्य कंचिद्भुवि शुण्डयारिं दन्तेन हन्तुं करिणि प्रवृत्ते । दन्तान्तरालं प्रविशन्स धीरश्चिच्छेद शुण्डां करवालवल्लया ॥५१॥ चक्रेण कृतं निजमेव हस्तमग्रप्रदेशाद्धरणौ पतन्तम् । पिपेष पादेन रुषा परीतः करेणुराजः स्तुतरक्तपङ्कम् ॥ ५२ ॥
गृहीतो नागेन प्रतिभटवरः पुष्करगतो _ वितन्वानो डोलामसिनिहितहस्तेन करिणा । पदा पेष्टुं नीतः सपदि पदमध्ये प्रचलितो
गृहीत्वा वालाग्रे व्यसुममुमधान्मुष्टिहतिभिः ॥ ५३ ।। तत्र फुल्लकुन्दकुसुमावदाता जितवातजवना वाजिनो गगनतलोक्षिप्तानपादतया नभःस्थलमाक्रमितुमिव प्रवृत्ताः, पुरतः पतितानि महाशैलकुलानीव दन्तावलशरीराणि लवयन्तः, संगरसागरे परस्परं कलहायमानाः कल्लोला इव विनिरे ।
खुराघातैः कश्चित्प्रजवनहयः कम्पितधरः ___ पृषकैः कीर्णाङ्गोऽप्यविरहितशिक्षानुसरणः । पदे खगच्छिन्नोऽप्यहितसुभटेनापतदसौ
न तावद्यावत्तं न निनवरसादी निहतवान् ॥ ५४ ॥ छिन्नेऽपि दक्षिणभुने करवालवल्ली
वामे करे विचलयात्रपुमाप सादी । वीरस्य तस्य रिपुखण्डनकलिकाया
मक्षीणशक्तिरगमत्स हि दक्षिणत्वम् ॥ ५५ ॥
For Private And Personal Use Only