SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमो लम्बः। ११५ टतनायाः प्रयाणाय रणरङ्गस्थलं प्रति ॥ ३८॥ तदनु विकटकटविगलद्दानधाराप्रवाहानुभयतः सृजद्भिः सनिझरैरिव नीलाचलर्विशददन्तप्रभादन्तुरिताङ्गतया रजनिकरकरनिकरचुम्बितसंवर्तकालाम्बुदविडम्बकैः कर्णद्वयसंदानितधवलचामरशोभिततया पद्मिनामसाम्येन समागतमरालशङ्कामङ्कुरयद्भिः पादन्यासेन महीं कम्पयद्भिः बनावनधनगर्जितानुकारिबृंहितरवेण गिरिदरीसुख. सुप्तपञ्चास्यान्क्रोधेनोप्तत्य कुत्रत्योऽयं करिशब्द इति निरीक्षमाणान्कुर्वाणैरिणैः सञ्छादितदिग्भागाः, सूर्याश्वशिरस्ताडनायेवोर्ध्वप्रसा. रितपूर्वचरणयुगलैः प्रलयजलधरविमुक्तवर्षोपलासारपरुषेण जर्झरयतेव वसुधातलमतिनिष्ठुरेण खरखुरपुटविन्यासेन जनितपांसु. पारंपरीभिः सकलजगदन्धंकरणधुरीणै हेषितरवेण गगनतलं पूरयद्भिः प्रतिपक्षैरिव गरुत्मतः पर्यायैरिव मारुतस्य प्रत्यादेशैरिवोच्चैःश्रवसो निदर्शनैरिव मनसो मूरिव नर्गन्धर्वैरुपशोभिताः, सुरविमानसकाशैश्चक्रक्षुण्णसोणीतलैर्मनोरथैरिवामितरथैः परिपूर्णाः, वेलारवबधिरीकृतलोकैर्विविधायुधविचित्रर्विधृततनुत्रैः पदातिभिः परिवृताः, उभयेऽपि सैनिकाः, क्रमेणानिरङ्गणमगाहन्त । तत्र च, अभ्रंलिहानां पटमन्दिराणां पतिर्बभौ शारदमेघशुभ्रा । विचित्रयुद्धस्य विलोकनाय समागता राजपुरीव साक्षात् ॥३९॥ तदनु विनिर्मितविशालविशिखासहस्त्रविराजमानम्, मदमेदुरसिन्धुरवटान्धकारितदिङ्मुखतया जलघरदिवसायमानम्, अभ्रकरैरपहसितरजताचलशोभैरमलसुधावदातैर्मन्थानगिरिमथ्यमानदुग्धसिन्धुगर्भविलुठ त्तरङ्गायमानानिलडोलायितसितध्वजतया उपरिपरिपतदभ्रगङ्गाप्रवाहैरिव तुषारगिरिशिखरैः पटमन्दिरैर्विभ्रानितम्, नीलकवचावगुण्ठित. देहैः सितोष्णीषैरत्युन्नतवेत्रासनोपरिविष्टैर्धममयैरिव धर्माधिकारिभि For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy