SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमो लम्बः । १११ कुमारं भूपालाः कतिचन विदुर्भूपतिलकं परे मांकारस्थगितममरं संजगदिरे । सदेहं कंदर्प कुवलयदृशोऽवादिषुरमुं तथा काष्ठाङ्गारप्रमुखमहिता मृत्युमविदन ॥२०॥ एवं सर्वैविलोक्यमानो जीवंधरो यन्त्रसमीपमासाद्य विद्याजलधिसुधाकरश्चन्द्रकलानुकारिदंष्ट्राविराजितवराहयन्त्रं चिरं विलो. कमानस्तच्छेदनावसरमीक्षमाणः क्षणादधिचक्रमुत्प्लुत्य सज्जीकृतधनुष्टङ्कारकम्पितवसुधातलस्तद्यन्त्रं महीभुजां दर्प मानिनां खेदं गोविन्दपार्थिवस्य शङ्कां च युगपञ्चापसमारोपितरोपेण विव्याध । आनन्दोद्रिक्तहृदयो गोविन्दमहिपस्तदा । राज्ञां धुरि जगादोच्चैः प्राज्ञानामग्रणीरिदम् ॥ २१ ॥ धीरो वारिधिमेखलां वसुमती प्राक्पालयामास य. स्तस्य श्लाध्यगुणस्य मान्ययशसः सत्यंधरस्यात्मजः । एष द्वेषिमहीपदावदहनः प्रख्यातदोर्विक्रमः श्रीमान्मे भगिनीसुतो विजयते वीरश्रिया वल्लभः ॥२२॥ वसुधाधिपा धनुषि पाटवाात्तथा __ वपुषि स्फुरद्विशदलक्षणात्क्षणात् । क्षितिपालमूनुरयमित्यथास्मर नवलोक्य तं ललितमभ्यनन्दिषुः ॥ २३ ॥ एवंविधगोविन्दनरपतिवचनेनाशनिगर्जनेन भुजग इव भीतमानसविकारः काष्ठाङ्गारो मनसि चिन्तामेवं तरङ्गयामास । सत्यंधरस्य मनुश्चेदयं हन्त हता वयम् ।। जागरूका भवन्त्यस्मिन्वीर्यशौर्यपराक्रमाः ॥ २४ ॥ पुरास्मदीयामाज्ञां मालामिव शिरसा समादधानो मथनो वणि For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy