SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधरचम्पुकाव्ये तावत्समाप्य चतुरः कलगानलीलां द्राक्सामगीतमुदयुत स मञ्जु गातुम् । श्रुत्वा कुरङ्गनयनाः कुतुकेन पूर्व गीतं पठेति परितः परिवQरेनम् ॥ १९ ॥ कुमारी मम तोषाय भवत्यः कल्पयन्ति चेत् । गायते मधुरं गानमिति वाचमुवाच सः ॥ २० ॥ तदनन्तरं तद्वचनं निशम्य हसन्तीपु सकलासु वामनयनासु यथायथं निवृत्य निद्रामुद्रां दधानासु, सा सुरमञ्जरी जीवंधरस्मरमाजनितसंतापेनाक्रान्ततनुलता क्रमेण पल्लवशयनमधिशिश्ये । तदनु पूषणि पूर्वधराधरे विलसति प्रचुरारुणमण्डले । द्विजवरस्य समीपमुपागता मधुरवागवदत्सुरमञ्जरी ॥ २१ ॥ शास्त्रेषु केषु भवतः कुशलत्वमार्य संगीतशास्त्रवदमन्दगुणाम्बराशे । गाने मनोज्ञमधुरे भवतः समानो लोकत्रये न हि विना खलु जीवकेन ॥ २२ ॥ इति तस्या अनुयोगं द्विजवृद्धोऽध्येवमुत्तरयामासप्रज्ञासिमम सर्वशास्त्रनिकषप्रोल्लीढधाराधरो दृप्यहादिमदाङ्कुरं न सहते नैर्मल्यनर्मालयः । किंचास्माभिरदृष्टपूर्वमिह यच्छास्त्रं तदेतज्जग. त्याकाशाम्बुजतुल्यमब्जवदने विम्बानुविम्बाधरि ॥२३॥ इति तद्वाणी निशम्य कौतुककोरकितान्तरङ्गा सा सुरम. मञ्जरी, 'निखिलनयनोत्पलानन्दसन्दायकमुखचन्दिरो जीवंधरः पूर्व धर्येण सह मदीयमानसमपहृत्य निर्गतः क्वापि न जायते, तत्प्राप्तिमम कथं भविष्यति' इति पृच्छाञ्चक्रे । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy