SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हतीयाङ्के प्रेममैयाद्यभिनयः । श्रीकृष्णः । कथं भीत इव लक्ष्यसे । विदू।वअस्म एआजोइणीजरदीव्वदीसमाणा दैवोपसणललिद-बाल-ललणाओ पञ्चसाओ वण-मभम्हि आणित्र गोवीसर-पूअणत्यं किदाऽऽरम्भा दिट्टा। तह पुग्ण अहं उव्वरिओ।मं गहिअ णणं बलिं दास्मदित्ति मे भअंजादं (१)। कृष्णः । विहस्य । वयस्य सुबल किमेतत्।। सुब। ज्ञातमिहस्थेनैव मया। अद्य खल गोपीश्वर-पजनकृते गुरु-जन कृते गुरु-निवारणेऽपि मातामह्या मह्याऽऽचरणया बलतो बलतो हर्षात्कर्षतः स्वच्छन्दतो वनगमनाय प्रवर्त्तयिप्यते राधा। तत्र तामेव जरतीमालोक्य योगिनी भ्रान्त्याऽयं वटुर्विभाय। विभाऽऽयता हि सा स्वभावादेव देवमायेव । विदू। हीही जइबि एवं तहबि पित्र-वअस्म-हत्ये णिपडिस्मन्ति सव्वाओ। जं गोउल-वासिणोणं इत्थी-कुरङ्गिणं रङ्गिणं कवु पित्र-वअस्मस्म गुण-गणो वाउरा-जालो (२)। नार। भोः स्नातक अतःपरमत्रावस्थातुं न युज्यते। तदेहि योगप्रभावेण नभश्चरौ भूत्वा पश्यावः । इति निष्कान्तौ । (१) वयस्य एका योगिनी जरतीव दृश्यमाना देवोपसन्न- ललितबाल-ललना पञ्चषा वनमध्ये यानीय गोपीश्वर पूजनाथं कृताऽऽरम्भा दृशाः। तव पुण्येन अहमदत्तः। मां ग्रहोत्वा नूनं बलिं दास्यति । इति मे भयं जातम्। (२) होही यद्यपि एवं तथाऽपि प्रिय-वयस्य- हस्ते निपतिष्यन्ति सर्वाः। यो गोकुल-वासिनीनां स्त्री-कुरङ्गिणोनां रङ्गिणोनां खलु प्रियवयस्यस्य गुण-गणे वागुरा-जालः । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy