SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य मै। कधेहितं णचं किं अकारूबं किम्बा पदणअं (१) । प्रेम। अङ्करूपमेव। मै। कधेहि को कस्म भूमिअंगहिस्मदि (२) । प्रेम। वत्मेऽवधारय। अद्वैतस्य रुद्रत्वेनात्मत्वं स्वस्य च श्रीराधास्वरूपग्रहणमन्यजनाशक्यं परम-रहस्यत्वेनायोग्यच्च मत्वा । अद्वैतमापादयदीशवेशं स्वयच्च राधाकृतिमग्रहीत्सः । इति प्रतीतिः किल वस्तुतस्तु स एव देवो दिविधो बभूव ॥ अद्वैतो वेशमात्रेण केवलं चरितार्थताम् । अगमत् किन्तु तत्रासीदाविर्भूतः स्वयं हरिः॥ अपि च। हरिदासः सूत्रधारो मुकुन्दः पारिपार्श्वकः । वासुदेवाचार्य्यनामा नेपथ्यरचनाकरः ।। श्रीराधाकृष्णसंयोगकारिणी जरतीव सा। योगमाया भगवतो नित्यानन्दतनुं श्रिता॥ मै। समाइआओ केऽमी (३)। प्रेम। अधिकारिणो ये अस्मिन्नर्थ स्वयमेव भगवानवादीत प्रागेव। यथा (१) कथय तन्नत्यं किमतरूपं किम्बा परिण यम् । (२) कथय कः कस्य भूमिका यहि व्यति । (३) समाजिकाः के यमी। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy