________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
चैतन्यचन्द्रोदयस्य ब्वच्छतुणं आनन्दरूवात्ति आणन्दतारतम्मेण रूअ-दंशणम तारतम्मम् (१)।
विरा। कथमयं नोचयोनिरेतादृशसौभाग्य-भाजनमासीत् । भक्तिः । संस्कृतेन ।
न जतिशीलाश्रमधर्मविद्याकुलाद्यपेक्षी हि हरेः प्रसादः। यादृच्छिाकोऽसौ वत नास्य पात्रा
पात्रव्यवस्थाप्रतिपत्तिरास्ते॥ विरा। एवमेव ततस्ततः।
भक्तिः । तदो अवरस्मिं दिअहे मुरारि-भत्रणाङ्गणे पुस्तिमा-चन्द-चन्दिया-पकवालिआए णिशाए उवविढेहं सत्र लेहिं भाअवदेहिं सोज्जेव देओ सङ्करिषणरूओ दिवो (२)। विरा। देवि विशिष्य कथय ।
भक्तिः। अगदो वंभमिज्जन्त-मत्त-महुअर-णिअर-परिपिज्जन्त-चन्दिया-चअ-तकाल-श्यामलिद-गगणतलान्धा
(१) विराग यानन्द एव भगवतो रूपम्। येन रूपेण महानेव यानन्दो भवति । तदेव तस्य रूपमिति इतरेतर-सव्यापेक्षातणां यानन्दरूपाणामिति यानन्दतारतम्येन रूपदर्शनस्य तारतम्यम् ।
(२) ततः अपरस्मिन् दिवसे मुरारिभवनाङ्गणे पूर्णिमा-चन्द्र चन्द्रिका-प्रक्षालितायां निशायाम् उपविः सकलेभागवतः स एव देवो सङ्कर्षणरूपो दृष्यः।
For Private And Personal Use Only