SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४० चैतन्यचन्द्रोदयस्य ब्वच्छतुणं आनन्दरूवात्ति आणन्दतारतम्मेण रूअ-दंशणम तारतम्मम् (१)। विरा। कथमयं नोचयोनिरेतादृशसौभाग्य-भाजनमासीत् । भक्तिः । संस्कृतेन । न जतिशीलाश्रमधर्मविद्याकुलाद्यपेक्षी हि हरेः प्रसादः। यादृच्छिाकोऽसौ वत नास्य पात्रा पात्रव्यवस्थाप्रतिपत्तिरास्ते॥ विरा। एवमेव ततस्ततः। भक्तिः । तदो अवरस्मिं दिअहे मुरारि-भत्रणाङ्गणे पुस्तिमा-चन्द-चन्दिया-पकवालिआए णिशाए उवविढेहं सत्र लेहिं भाअवदेहिं सोज्जेव देओ सङ्करिषणरूओ दिवो (२)। विरा। देवि विशिष्य कथय । भक्तिः। अगदो वंभमिज्जन्त-मत्त-महुअर-णिअर-परिपिज्जन्त-चन्दिया-चअ-तकाल-श्यामलिद-गगणतलान्धा (१) विराग यानन्द एव भगवतो रूपम्। येन रूपेण महानेव यानन्दो भवति । तदेव तस्य रूपमिति इतरेतर-सव्यापेक्षातणां यानन्दरूपाणामिति यानन्दतारतम्येन रूपदर्शनस्य तारतम्यम् । (२) ततः अपरस्मिन् दिवसे मुरारिभवनाङ्गणे पूर्णिमा-चन्द्र चन्द्रिका-प्रक्षालितायां निशायाम् उपविः सकलेभागवतः स एव देवो सङ्कर्षणरूपो दृष्यः। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy