SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयाके भक्तिवैराग्ययोरभिनयः । विरा। किमयं वयमेव तथाऽऽज्ञापयति। किंवा ते त एव तदाशयमभिमत्य मत्यनुसारेण सारेण व्यवहरन्ति । भक्तिः । तस्म तहज्जेव महिमा महिमाणदो जं दहणज्जेव तं तहज्जेव ग्गहगत्या वित्र होन्ति। जणाओ जह तस्म आसन साअंजेव सव्वे जाणन्ति कुणन्ति च तदणुरूअं । तत्म ओदारे कमलावि ओदीमेव्व। जदो ण कत्मवि देस तत्य आसि । आशिशपालं सअंच जं करोदि तं सुणह (१)। संस्कृतमाश्रित्य । श्रीवासस्य गृहे कदाचन कदाप्याचा_रत्नालये श्रीविद्यानिधिमन्दिरेऽपि च कदा गेहे मुरारेरपि । गायन् सुप्रियपार्षदेषु पुलकस्तम्भाश्रुधर्मादिभिः सान्द्रानन्दमयीभवन्ननुदिनं देवो नरीनृत्यते ॥ विरा। भगवति स किं सर्वदा भक्ताचरितमेव प्रकट यति । किंवा कदाचिदैश्वर्यमपि। भक्तिः। संस्कृतेन । विराग यद्यपि अलौकिकीतोऽपि च लौकिकीय लीला हरेः काचन लोभनीया। (२) तस्य तथैव महीमा-महिमानतो यत् तत् दृष्ट्वैव तथैव ग्रहग्रस्ताश्व भवन्ति । जना यथा तस्य प्राशयं खयमेव सर्वं जानन्ति कुर्वन्ति च तदनुरूपं । तस्य अवतारे कमलापि अवतीसँव । यतो न कस्यापि दैन्यं तत्र आसीत्। याशिशुकालं खयञ्च यत् करोति तत् पूटणु। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy