SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य कथयैव हृदयमाकलनीयम् । इति आकर्ण्य खयमनुवदति । गङ्गादारगयाप्रयागमथुरावाराणसोपुष्करश्रीरङ्गोत्तरकोशलावदरिकासेतुप्रभासादिकाम् । अब्देनैव परिक्रमस्त्रिचतुरस्तीर्थावलों पर्यट नब्दाना कति वा शतानि गमितान्यस्मादृशानेतुकः॥ इत्यनूद्य। भद्रं भो भद्रं कलिनोपद्रुतं सत्यं निमृतं त्वयि वर्त्तते । तदितोऽपसरामः ॥ इति तथा कृत्वा पुरतोऽवलोक्य । अहो अयं तपस्वी समीचोनो भविष्यतीव निभालयामि। इति कृत्वा हन्त हन्त ततोऽप्ययं दुष्कृती। तथा हि हूंहूंहमिति तीब्रनिष्ठुरगिरा दृष्ट्याप्यतिक्रूरया दूरोत्मारितलोक एष चरणावुत्क्षिप्य दूरं क्षिपन् । मृत्स्नालिप्तललाटदोस्तटगलग्रोवोदरोराः कुशै >व्यत्याणितलः समेति तनुमान् दम्भः किमाहो स्मयः॥ अहो चित्रमिदानीम्। विष्णोर्भक्तिं निरुपधिसते धारणाध्याननिष्ठा शास्त्राभ्यासश्रमजपतपःकर्मणां कौशलानि । शैलूषाणामिव निपुणताऽऽधिक्यशिक्षाविशेषा नानाकारा जठरपिठरावतपूर्त्तिप्रकाराः॥ तदहो कले साधु एकातपत्रीकृतं भुवनतलं भवता । तथा हि। उत्मारितं शमदमादि निगृह्य गाढं. मृत्यीकृतं क च न हन्त धनार्जनाय। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy