________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयाङ्क भक्तिवैराग्ययोरभिनयः
मण्यन्तराणां गुणसन्निवेशश्चिन्तामणेर्न ह्यपकर्षकारो ॥
भगवान । स्मारितभक्ता वेशस्तचैव कृतप्रवेशः प्रकृतिमास्थाय । भादयः किमहं एतावन्तं कालं सुषुप्त इवासम् । कथं भवङ्गिनी प्रबोधितः ।
सर्व्वे । भगवन् आनन्द निद्राभङ्गभिया ।
२६.
भगवान्। हन्त एतावान् समयो मयोपहृतज्ञानेन वृथा गमितस्तदागच्छत श्रीकृष्णं कीर्त्तयामः ।
सव्वै । सहर्षम्। यथा ज्ञापयति देवः । इति निष्कान्ताः सर्व्वं ।
1
स्वानन्द वेशो नाम प्रथमोऽङ्कः ॥
For Private And Personal Use Only
द्वितीयाङ्कः ।
ततः प्रविशति ।
विरागः। सर्व्वतोऽवलोक्य । हो वहिर्मुखबडलं जगत् । न शौचं नो सत्यं न च शमदमो नापि नियमो न शान्तिर्न ज्ञान्तिः शिव शिव न मंत्री न च दया । अहो मे निर्व्याजप्रणयिसुहृदोऽमी कलिजनैः किमुन्मूलीभूता विदधति किमज्ञातवसतिम् ॥ हन्त कथमज्ञातवासस्तेषां सम्भावनीयः तथाविधस्थलविरचात् । तथा हि ।