SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयाङ्क भक्तिवैराग्ययोरभिनयः मण्यन्तराणां गुणसन्निवेशश्चिन्तामणेर्न ह्यपकर्षकारो ॥ भगवान । स्मारितभक्ता वेशस्तचैव कृतप्रवेशः प्रकृतिमास्थाय । भादयः किमहं एतावन्तं कालं सुषुप्त इवासम् । कथं भवङ्गिनी प्रबोधितः । सर्व्वे । भगवन् आनन्द निद्राभङ्गभिया । २६. भगवान्। हन्त एतावान् समयो मयोपहृतज्ञानेन वृथा गमितस्तदागच्छत श्रीकृष्णं कीर्त्तयामः । सव्वै । सहर्षम्। यथा ज्ञापयति देवः । इति निष्कान्ताः सर्व्वं । 1 स्वानन्द वेशो नाम प्रथमोऽङ्कः ॥ For Private And Personal Use Only द्वितीयाङ्कः । ततः प्रविशति । विरागः। सर्व्वतोऽवलोक्य । हो वहिर्मुखबडलं जगत् । न शौचं नो सत्यं न च शमदमो नापि नियमो न शान्तिर्न ज्ञान्तिः शिव शिव न मंत्री न च दया । अहो मे निर्व्याजप्रणयिसुहृदोऽमी कलिजनैः किमुन्मूलीभूता विदधति किमज्ञातवसतिम् ॥ हन्त कथमज्ञातवासस्तेषां सम्भावनीयः तथाविधस्थलविरचात् । तथा हि ।
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy