SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमाङ्के कल्यधर्म्मयेोरभिनयः । १८ तदलमत्र चिन्तया एकस्यावसरे सर्व्वेषामेवावसरोऽनुमेयः । एकयोगनिर्दिष्टानामित्यादि । तेन अन्योत्कर्षासहत्वान्मनसि मलिनता क्रौर्य्यकापट्यकारी यत्पद्येत तं हि प्रदहति सहसा कोटराग्निर्यथाऽगम् । येनाक्रान्तान्तराणां खल इति बलते विश्वविताभिकाख्या सोऽयं मात्सर्य्यनामा तव सचिववरे वर्त्तते गूढमत्र पुनर्नेपथ्ये । हन्त भो व्यद्वैत । || अष्टादशैव यामाः क्षण इव नामाभवन् यस्य । वस्मिन्नानन्दमये किमुपचरामो वयं क्षुद्राः ॥ तदधुना सर्व्व एव तथा स्तुध्वं । यथायं सहजमपि सान्द्रमानन्दं प्रतनूकृत्य भक्तवात्सल्याद्दहिर्वृत्तिमालम्बते । कलिः। सखे श्रुतं श्रुतम् । भक्ता हि केवलमैश्वय्र्यं न सहन्ते यदेवं श्रीवासेा निगदति । अध। श्रुतम् । किन्तु एभिरेवास्यान्तर्व्वर्त्ती मदः प्रख्याप्यते । समनन्तरं मोहश्च । तथा हि आनन्दः सहजो भवेद्यदि तदा नासौ विहातुं क्षमस्तेनान्तर्मदमेदुरोऽतिकपटाद्दिश्वं तृणं मन्यते । मोहश्चेत् स्वजनेषु नास्य किमो तेषां वचो गृह्यतेकलिः । वात्सल्यात् । अध । क्षुद्रे मोह इतीतरत्र स जनैर्वात्सल्यमित्युच्यते || कलिः | अज्ञजीवाश्रयोऽयं विचारः क्षुद्राक्षुद्रत्वस्य जीवगत त्वादिति । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy