SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १६ चैतन्यचन्द्रोदयस्य निजावेशविकखर- परम प्रभावस्य महाभिषेक महोत्सव-समा रम्भः समुज्जृम्भते । अध। यद्ययं स्वयं स्वयन्त्रित ईश्वर एव तदा कथमाधुनिक आवेशः । Acharya Shri Kailassagarsuri Gyanmandir कलिः । श्रूयताम् । नित्यो यद्यप्यse बलवानोश्वरस्येशभावः स्वाधीनत्वात्तदपि न स तं सर्व्वदैव व्यनक्ति । हन्ताऽऽदत्ते कुतुकवशतो लौकिकीमेव चेष्टा लीलामाङः परमसुरसां तस्य तामेव तज्ज्ञाः ॥ पुनर्नेपथ्याभिमुखमवलेाक्य । सखे पश्य पश्य तत्कालोदित-दिन कर-कर-निकर-निर्भर-परिरब्धजाम्बूनद-शिखर-शिखर-म रीचि-वीचि-निचय-रुचि-मञ्जरीभिरिलावृतवर्षस्यैकखण्डमिव भूसुरवरश्रीवास-वासम खिल-जन- लोचनगोचरीकुर्व्वन्निव नि वोभूतानन्दमहेोन्मदिष्णुरिव युगपदुदित्वर-समुद्दाम-विद्यु हाम- पुञ्ज इव भगवमनुप्रविश्य विशाल - शालग्रामादिपर्य्यमधिरुह्य शालग्रामादिकमेकतोऽवतिष्य समुपविष्टः सकलैरेव ससम्भ्रम-भ्रमणमितस्ततो धावद्भिः सविपुल - पुलकाश्रुभिरानयद्भिः पूर्व्वेद्दिष्टानि पूजोपकरणानि करणाऽनियतपाटवैरिव वैरि-बधरूपविषयवासना - वास-नाश-विशदान्तरेरभितोऽभितः परिबने । पुनर्नेपथ्ये । कुरुष्व सुरभी रपरत्वमिह राम संशोधिता मकुन्द रचय स्वयन्त्वमभिषेकसामग्रिकाम् । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy