SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४ www. kobatirth.org चैतन्यचन्द्रोदयस्य Acharya Shri Kailassagarsuri Gyanmandir सूत्र | मारिष धन्योऽसि । यस्य तेऽस्य ते किलानयोर्नयनयोर्नयसा फल्यकारिणः परमभागवता द्यगोचरीभूता भूतारणकृतः । पारिपार्श्विकः । भाव केऽमी । सूत्र | श्रीकृष्णचैतन्यपार्षदाः । पारि । कोऽसौ चैतन्यगोखामी । सूत्र | मारिष अद्यापि जननीजठरपिटर - पिहित एवाऽसि यदिदं महाप्रभोस्तस्य नाम नाम च न श्रुतम् । श्रूयताम् । आश्चय्र्यं यस्य कन्दो यतिमुकुटमणिमाधवाख्यो मुनीन्द्रः श्रीलाद्वैतः प्ररोहस्त्रिभुवनविदितः स्कन्ध एवावधूतः । श्रीमदक्रेश्वराद्या रसमयवपुषः स्कन्धशाखा स्वरूपा विस्तारो भक्तियोगः कुसुममथ फलं प्रेम निष्कैतवं यत् ॥ अपि च । ब्रह्मानन्दच्च भित्त्वा विलसति शिखरं यस्य याचात्तनीडं राधाकृष्णाख्यलीलामयखगमिथुनं भिन्नभावेन होनम् । यस्य च्छाया भवाब्धिश्रमशमनकरी भक्तसङ्कल्पसिद्धेर्चेतुश्चैतन्यकल्पद्रुम इह भुवने कश्चन प्रादुरासीत् ॥ पारि । भाव किम्प्रयोजना जना हदू रोऽयमवतारः । तत्र । मारिष अवधेहि बधे हि मनसेो निर्व्विशेषेऽशेषे परे ब्रह्मणि लय एव परः पुरुषार्थस्तत्साधनं धनं हि कवलं अद्वैतभावनेति सर्व्वशास्त्रप्रतिपाद्यत्वेनाऽऽद्यत्वेनाऽपि मन्वानानां विदुषां खमताऽऽग्रह - ग्रहगृहीतानां अनाकलितं तच तचैव For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy