SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० चैतन्यचन्द्रोदयस्य . राजा। भद्रं सम्भाव्यते कदाचिदाहिकमपि तदधुना मिश्र भगवत्समीपं गम्यतामहमिहैव क्षणं निद्रामि। काशी। यथाऽऽज्ञापयसि । इति निष्कान्तः । राजा। गतो मिश्रस्तदिह निद्रामि । इति निद्रा नायित्वा पुनरुत्याय। अहो विभातेयं विभावरी। यतः अस्ताचलोदयमहीधरयोस्तटान्तं शीताशचण्डकिरणावुपसेदिवासौ। तुल्यत्विषो मृदुतया वहतः प्रगस्य वर्षीयसः क्षणमिवोपरि लोचनत्वम् । इति परितो विलोकयति । नेपथ्ये । अहो महत्वौतुकम्। प्रातः प्रत्य हमर्थ्यगन्धतुलसीपुष्पादिभिः पूजयत्यदेते भगवन्तमन्तरसुखावेशोल्लसद्रोमणि । स्मित्वा ईठतो हरतिरसेनादैतमभ्यर्चय न्देवो वुर्वरितैर्मुखेऽङ्गुलिदलेगदाद्यवाद्यं व्यधात् ॥ अपि च । यस्य न्यस्य कराजकोषकुहरे पूजोपचारं प्रभोः पूजां कर्तुमनाः प्रयाति कुतुकाददैतदेवोऽन्वहम् । श्रीनाथः स तदा प्रभामुणनिधेः सन्दर्शनस्पर्शन प्रेमालापकृपाकटाक्षकलया पूर्णान्तरोऽजायत । राजा । अये कथमयं तुलसीमिश्रः परीक्षामहापात्रं किमपि प्रस्ताति तत् श्रोतव्यं यत् सत्वरमित एवाभिगच्छति। प्रविश्य For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy