SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमा राजमशिष्योरभिनयः । २६३ राजा। सुविहितम् । प्रविश्य कश्चित्पदातिकः कञ्चुकी। देव देव्यो विज्ञापयन्ति । अस्माभिर्देवस्नानं द्रष्टमागतं तन्नाभूदिति। राजा । कथं नो भविष्यति इदैव स्थित्वा तभिरपि द्रष्टव्यं पण्यायं तत्प्रकारोऽस्ति कल्पितः । काशी। देव पश्य पश्य। स्नानालयस्याभिमुखं सुसधिमझं गताश्चन्द्रकराभिगुप्तम्। देवा इवैते विलसन्ति भक्ताः सर्व्व नभोमध्य इवोपविष्टाः ।। राजा। साधु प्रवेशिता इम श्रीकृष्णचैतन्यपार्षदाः । तदधुना साधयतु भवान् जगन्नाथ-विजयसमयो नेदीयानिव जातस्तदचितकर्मणे नापरं विलम्बख। काशी। यथाऽऽज्ञापयति। इति निष्कान्तः । ततः प्रविशन्ति महिष्यः। महिष्यः । जयदु जयदु महाराओ (१) । राजा। देवी प्रति। एहि देवि एहि कृतार्थीकुरु जनुः । इति समाधमुपवेश्य । देवि पश्य पश्य । इमे चैतन्यदेवस्य पार्षदा विश्वपावनाः । कियतैव विलम्बन तमप्यालोकयिष्यसि ॥ ne.hern---- - १ जयतु जयतु महाराजः। 2H2 For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy