SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२६ चैतन्यचन्द्रोदयस्य रेव तत्र न गतं न स दृष्टः ॥ राजा । सर्व्वभौम किमिति तथाविधानामपि तादृशं मा www. kobatirth.org राजा । ततस्ततः । वातीचा । ततश्च । सर्य्यम् । सार्व्व । महाराज यावन्मनो जयो न भवति तावदेव भगती मत्सरलता न किञ्चिदपि मुच्चति । Acharya Shri Kailassagarsuri Gyanmandir गौडेन्द्रस्य सभाविभूषणमणिस्त्यक्वा य ऋद्धां श्रियं रूपस्याग्रज एष एव तरुणों वैराग्यलक्ष्मीं दधे । अन्तर्भक्तिरसेन पूर्णहृदयो वाऽवधूताकृतिः शैवालैः पिहितं महासर इव प्रीतिप्रदस्तद्विदाम् । राजा । कथ्यताम् । वातीचा | राजा । ततस्ततः । वातीचा । तं सनातनमपागतमक्ष्णेईष्टिमात्रमतिमात्रदयाद्रः । आलिलिङ्ग परिघायतदोर्भ्यां सानुकम्पमथ चम्पकगौरः ॥ राजा । कथमिव । तस्य दर्शनं जातम । वातीचा । श्रुतमिदं तन्मुखादेव । औत्कण्द्यैकपुरःसराः प्रथमतो ये यान्ति नाथाय तो निष्क्रामन्ति त ईशनामनिरताः साखाः सरोमोद्गमाः । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy