SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org चैतन्यचन्द्रोदयस्य यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः । भावे कुतः कृष्णः पच्ते यस्य कलेः क्षयः ॥ कलिः । सखे नायमाक्षिप्यतामवधारय । यतः गतः स कालो मम साम्प्रतं सखे हतप्रभावोऽस्मि कुमारकादतः । महौषधेरङ्कुर निर्गमादिव Acharya Shri Kailassagarsuri Gyanmandir क्षतप्रभस्तक्षक नागपुङ्गवः ॥ अधर्म्मः अधः । युगराज कोऽसैौ कुमारकः किं कुत्सितो मारकः किं कोः पृथिव्या वा मारकः । . कलिः। नोभयम् । नोभयं ना भयं कर्त्तुमीष्टे किन्तु नवदीपे जगन्नाथनाम्ना मिश्रपुरन्दराज्जातः शच्च कुमारोऽयं मम मम्मीणि कृन्तति ॥ अध । विहस्य । हंहा युगराज । यस्योच्चैर्भुजदण्डचण्डिममहामार्त्तण्डतेजोभयान् मूको घूक इवाद्रिकन्दरगतः पादैकशेषो वृषः । स त्वं मद्दिधत्य सेवितपदो भूदेवबालादतो भीतिं विन्दसि हन्त कोऽयमतुलश्चित्तस्य ते विभ्रमः ॥ कलिः । सखे नायं केवलो भूदेवबालः । श्रपितु बाल देवदेवः । तथाहि । हरिहरि हरिभक्तियोगशिक्षा सरसमना जगदेव निष्पुणानः । हरिरिह कनकाजकान्तकान्तिर्द्विजभवनेऽवततार बाललीलः ॥ For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy