SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य पुरु। आगत्य कथितम् । यदि त्वमनुमन्यसे तदा भवहेशादागच्छन्तं श्रीकृष्णचैतन्यदेवमहं विलोकये। राजा। ततस्ततः । पुरु। ततोऽनेनोक्तम्। त्रिचतुरैश्चेदायात तदायातु नामेति श्रुत्वा तथैवागतो भगवत्पादसमीपभूमौ निपतितश्चिरं प्रणनाम। ततः सङ्घरुक्तम्। भगवन्नस्य साहाय्येनैव सुखेन गन्तं शक्यते । एनं प्रति कृपावलोकः क्रियतामिति तदनुरोधेन तं प्रति कृतकपाते भगवति स यवनः पुलकाश्रुगद्गदखरो भवन् ग्रहग्रस्त इव जातः। ततो गोपीनाथाचार्योक्तम् । अये महाप्रभुरयं सुखेन कथं चलति । राजा। ततस्ततः। पुरु। ततस्तेनोक्तं कियदरं भवद्भिर्गन्तव्यम्। तदनु गोपीनाथेनोक्तम्। गन्तव्यं तावत् पाणीयहाटीपर्यन्तमिदानीम्। .. राजा। ततस्ततः। पुरु । ततः। प्रफुल्लरोमा गलदश्रुधारः सगगदं किच्चिदसौ जगाद। अहो मदीयं महदेव भाग्य देवस्य साहाय्यविधौ भवेयमिति ॥ सकलसज्जननाविकैर्वाह्यमाना नवोना तरणिर्मध्यगृहशालिनी पुनः प्रक्षालिता क्षणेनाधिनदि समानायिता। अनन्तरं नोकान्तरं स्वयमप्यारुह्य भगवन्त एनामधिरोहन्त्विनि निग For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy