SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अपमाके श्रीकृष्णचैतन्यसार्वभौमाघभिनयः। १८३ चाम्बरत्वादि न वस्तु साधनम्। चलनिरुवा जुनैव वर्मना सुखेन गम्यस्य समाप्यतेऽवधिः ।। किमते नेति चर्मा जिहासति। श्रीचै। दामोदरं निरीक्षते। दामोदरः। इङ्गितं बुद्धा सत्वरं वहिवासः प्रयच्छति। ब्रह्मा। परिदधाति । श्रीचै। उपसृत्य प्रणमति। ब्रह्मा। ससाध्वसादरम्। स्वामिन् लोकशिक्षार्थं यद्यपि भवतामिदमुचितमेव तथाऽपि नोऽतिभयजनकमेतत् तदपरं नैतदनष्ठेयम्। पश्य पश्य। नीलाचलस्य महिमा न हि मादृशेन शक्यो निरूपयितुमेवमलौकिकत्वात् । एते चरस्थिरतया प्रतिभासमाने हे ब्रह्मणी यदिह सम्प्रति गौरनोले ॥ श्रीचै । सम्प्रति शब्दस्य वर्तमानत्वादचिरागते भवत्येव गौरब्रह्मता नामैकदेशवर्त्तिब्रह्मशब्दत्वाच्च । ब्रह्मा। व्याप्यव्यापकभावत्वेनैव तदनुमीयते । व्याप्यत्वच्च चर्मत्यागेनैव ज्ञायताम्। सार्व्व। सम्यगाजः श्रीपादाः । ब्रह्मा । सार्वभौम पश्य पश्य । सुवर्णवर्णा हेमाङ्गो वराङ्गश्चन्दनाङ्गदी। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy