SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य आस्था तस्य प्रणयरभसस्योपदेहे न देहे येषां ते हि प्रकृतिसरसा हन्त मुक्ता न मुक्ताः॥ भग। भवतु । किं गेयंरामा। व्रजकेलिकर्मभग।—किमिह श्रेयः-- रामा। —सतां सङ्गतिः, भग। किं स्मर्त्तव्य-- रामा। मघारिनामभग।--किमनुध्येयंरामा।-मुरारेः पदम्। भग। कस्थेयंरामा।-व्रज एवभग।-~किं श्रवणयोरानन्दि रामा।- वृन्दावन,क्रीडैका भग।-किमुपास्यमत्ररामा। ------ महसी श्रीकृष्णराधाभिधे । भग। भद्रम् । उच्यतामुच्यताम् । रामा। खगतम्। इतःपरं किं वक्तव्यं प्रश्नानुरूपदितमेव अधना यवक्तव्यं तेनास्य सुखं भवति न वेति न जानामि । इति क्षणमभिचिन्त्य प्रकाशम् । निर्वाणनिम्बफलमेव रसानभिज्ञाश्शूष्यन्तु नाम रसतत्त्वविदो वयन्तु । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy