SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ चैतन्यचन्द्रोदयस्य शिष्टास्तु सात्वतास्तेषां मतम्। “वासुदेवपरा देवता वासुदेवपरात्परमात्मनः सङ्कर्षणे जीव इत्यादि । जीवयति जीवं करोतोति जीवः । न तु स्वयं जीवः । स चात्मा शब्दब्रह्म परब्रह्म। ममोभे शाश्वती तनू इति तदुक्तः। तस्मादेव जीववृष्टिरित्यर्थः । अतो मूतानन्द एव कृष्ण इति शास्त्रार्थः । भगवान्। साधु साधु तदिदानों पुण्डरीकाक्षदर्शनाय साधय। भट्टा । यथाऽऽज्ञापयति देवः । रति दामोदर-जगदानन्दी स्टहोत्वा निष्कान्तः। मुकु। कथमयमेतौ गृहीत्वा गतः। गोपो । अस्ति निगढम्। किन्त देव स एवायं भट्टाचार्यः । भगवान्। महाभागवतस्य भवतः सङ्गादन्यथैव जातः । गोपी। विहस्य । एवमेव। ततः प्रविशतोऽपटीक्षेपेण दामोदर जगदानन्दा । दामोदर-जगदानन्दौ। देव भट्टाचार्य्यण पाइयं भैश्यमनच्च भगवज्जगन्नाथभुक्तावशिष्टं प्रचितमस्ति । भगवान्। अनुगृहीतोऽस्मि । मकु । पद्यदयं पश्यामि। इति तत्करात् पत्रिकामादाय खगतं वाचयति। वैराग्यविद्यानिजभक्तियोगशिक्षार्थमेकः पुरुषः पुराणः। श्रीकृष्णाचैतन्यशरीरधारी For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy