SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठा भगवन्मुकुन्दाद्यभिनयः । १४७ कृष्णचैतन्यदेवस्य निकटे । इति । भवतु तचैव यामि । इति कतिचित्पदानि गत्वा पुरोऽवलोक्य | अहो अयमेष आचा भविष्यति । इत्युपसर्पति । ततः प्रविशत्याचार्य्यः । श्रचा । अहो जातप्रायेोऽयं समयः शयनात्थानस्य तदहं त्वरयामि भगवन्तम् । पुरुषः । उपसृत्य । आचार्य भट्टाचार्य्यं विज्ञापयति श्रीकृष्ण चैतन्यदेवो यथा भगवतो जगन्नाथदेवस्य शय्योत्थानं पश्यति तथा त्वयैव सङ्गे कृत्वा यतनीयम् । गोपी । यथाऽऽज्ञं करवाणि । इति श्रीकृष्ण चैतन्यदेवं त्वरवितुमुपसर्पति । ततः प्रविशति सानुचरो देवः । देवः । मुकुन्द विलोक्यतां को विलम्ब आचार्यस्य । गोपी । एषोऽहं भगवन्तं प्रतीक्षमाणो वर्त्ते 1 भग। तदग्रे गम्यताम् । आचा। तथाकृत्वा । भगवन्नित इतः । इति प्रवेशं नाटयित्वा जगन्मोहनमासाद्य । देव पश्य । तत्कालीनकवाटवाट निविडोद्वाटे विनिष्क्रामता गर्भागार गरिष्ठसौरभभरेणामोदमभ्युद्दमन् । निद्राभङ्गभृतालसो मुखमिव व्यादाय शेषे ऽनिशो जृम्भारम्भमिवातनोति स इयं प्रासाद एष प्रभोः ॥ श्रपि च । देव आश्चर्य्यमाश्चर्यम् । दीपाभावघनान्धकारगहने गम्भीर गम्भीरिका कुक्षौ तल्पत उत्थितस्य जयतो लक्ष्मीपतेर्लेीचने । U 2 For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy