SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org घष्ठाङ्के भगवन्मुकुन्दाद्यभिनयः । शिष्याः । केन प्रमाणेन ईश्वरोऽयमिति ज्ञातं भवता । गोपी। भगवदनुग्रहजन्यज्ञानविशेषेण ह्यलैाकिकेन प्रमालेन। भगवत्तत्त्वं लौकिकेन प्रमाणेन प्रमातुं न शक्यते श्रलकिकत्वात् । शिष्याः । नायं शास्त्रार्थः । अनुमानेन न कथमीश्वरः साध्यते । गोपी । ईश्वरस्तेन साध्यतां नाम । न खलु तत्तत्त्वं साधयितुं शक्यते । तत्तु तदनुग्रह जन्यज्ञानेनैव तस्य प्रभाकर णत्वात् । शिष्याः । क दृष्टं तस्य प्रभाकरणत्वम् । गोपी । पुराणवाक्य एव । शिष्याः । पद्यताम् । गोपी । अथापि ते देव पदाम्बुज प्रसादलेशानुगृहीत एव हि । जानाति तत्त्वं भगवन्महिम्ना Acharya Shri Kailassagarsuri Gyanmandir पठितम् । गोपी । शिल्पविशेष एव तत् । न चान्य एकोऽपि चिरं विचिन्वन् ॥ विचिन्चन् इति शास्त्रादिवर्त्मसु । शिष्याः । तर्हि शास्त्रैः किं तदनुग्रहो न भवति । गोपी । अथ किम् । कथमन्यथा विचिन्वन्नित्युक्तम् । शिष्याः । विहस्य तत्कथमेतावन्ति दिनानि वृथैव भवता For Private And Personal Use Only १४१
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy