SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३० चैतन्यचन्द्रोदयस्य गं। संस्कृतेन । वेणुवादनपरोऽपि स वेणुं वाधरात् क्षणमधो विनिधाय। तेन साईमिव वर्धितशुद्धश्रद्दमीहितकथोऽयमलोकि ।। रत्ना । ततस्ततः। गं। तदो तं दिणं तत्यज्जेव ठाऊण अवरस्मिं दिणे सिरिपुण्डरीअ-णणो दहव्योत्ति गुरूईए उक्कण्टाए घोणन्त-हिअश्रो वित्र तुरिअं पत्विदो (१) । रत्ना। ततस्ततः। गं। तदो कमलपुरणामं गाम लम्भित्र कित्र-णई-सिणाणे भअवदा देवउलं पेकिन्दं अग्गदो गच्छन्तम्मि देवे णित्र-करद्विअंदेवस्म दण्डं णिच्चाणन्ददेएण किं एदेण अाण्डूवप्लवखण्डेण दण्डेणत्ति भञ्जित्रणई-ममम्मि णिक्वित्तो (२) । रत्ना। ततस्ततः। गं। तदो मुउन्दो भअवदो जहणाहम देवउलं पेक्वित्र भअवन्तं गदिदवं (३) । देव पश्य पश्य। उत्क्षिप्तः किमयं भुवा दिनमणेराकर्षाणथं भुजः १ ततस्तद्दिनं तत्रैव स्थित्वा अपरस्मिन्दिवसे श्रीपुण्डरीक-नयनो द्रव्य इति गुया उत्कण्ठया घूर्णित हृदय व त्वरितं प्रस्थितः।। २ ततः कमलपुरनामानं ग्रामं लब्धा कृत-नदी खाने भगवतो देवकुलं प्रेक्षितुम् अग्रतो गच्छति देवे निजकरस्थितं देवम्य दराडं नित्यानन्ददेवेन किमेतेन अकाण्डोपप्लवखण्डेन दण्डे ने ति भडक्वा नदीमध्ये निक्षिप्तः। ३ ततो मुकुन्दो भगवतो जगन्नाथस्य देव कुलं प्रेक्ष्य भगवन्तं गदितवान् । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy