SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ चैतन्यचन्द्रोदयस्य जह तह होउ। तदो जअमाहच्छत्तंज्जेव जंगच्छदि तज्जेव भदं। कदाचि पउत्तीवि लहीअदित्ति आसा होइ (१) । रत्ना। साधु मातः साधु। अतिक्रान्ताऽस्ति भवत्या देवहतिः। ततस्ततः। गं। तदो सब्वेज्जेव विवसा हुवित्र पुणोवि गदिदवन्तो (२)। “मातः कथमिदमुक्तम्। अतः परमस्माभिरिदं श्रुतिप्रतिपादितमिव खण्डितुं न शक्यते भवदचः”। रत्ना। ततस्ततः। ग।तदो तर गदिदं। अम्हाणं जहतह होउ। अस्म दोसंज खलजको पेक्विन्मदि तं कबु दुस्मई। जअमाहं जइ गच्छदि तदो मझो तुम्हे गन्तुं शक्कध मए पउत्तो लहीअदि (३)। रत्ना। ततस्ततः। गं। तदो सब्वे भवदो णिअडं आअदुअ देईए कधिदं णिअदिदवन्तो ()। १ अस्मिन्नर्थ यदा कस्यापि सम्मतिर्न भवति तदा जनन्या उक्तम् । भो भो यदि धर्मदोषो भवति तदा यात्मनः सुख कृते तस्य खस-जन कृता किम्बदन्ती कथं करणीया। छात्मनो यथा तथा भवतु। ततो जगन्नाथक्षेत्रमेव यद गच्छति तदेव भद्रं कदाचित् प्रत्तिरपि लच्यते इति घाशा भवति। २ तदा सर्व एव विवशा भूत्वा पुनरपि गदितवन्तः । ३ तदा तया गदितम्। अस्माकं यथा तथा भवतु। अस्य दोघं यत् खलजनः प्रेक्षिष्यति तत् खलु दुःसहम्। जगन्नाथं यदि गच्छति तदा यूयं गन्तुं शकुत । मया प्ररत्तिर्लक्षिता।। ४ तदा सर्व भगवतो निकटमागत्य देव्या कथितं निगदितवन्तः । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy