SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य अहै। धन्योऽसि नित्यानन्ददेव धन्योऽसि । जितं भवता निष्कैतवसौहृदेन तदागच्छतानया वार्त्तया भगवती शची माश्वास्य वयमपि समुचितमाचराम । इति निष्कान्ताः सर्वे ॥ सन्यासपरिग्रहो नाम चतुर्थोऽङ्गः ॥ पच्चमाङ्कः। ततः प्रविशति श्रीकृष्णचैतन्यः पश्चानित्यानन्द स्व । श्रीचै। एतां समास्थाय परात्मनिष्ठा मध्यासिता पूर्वतमैर्मक्षद्भिः । अहं तरिष्यामि दुरन्तपारं तमो मुकुन्दाधिनिषेवयैव ॥ इति स्खलितं नाटयति। नित्या । खगतम्। अहो अद्भुतम्। प्रेमामृतं किल तथाविधमेव किन्तु निर्वेदखेददइनेन ट्तत्वमेत्य। आवय॑मानमिव गच्छति पिण्डभावं कालेऽस्य हृहण इव व्यथनाय भावि ॥ तदेकाकिना मया किं क्रियते भवतु चिन्तयामि । इति पुननिरूप्य । अहो अङ्गतम्। . नृत्योर्मीकः प्रकटितमहोल्लासहकारघोषः स्वेदस्तम्भप्रभृतिविलसद्भावरत्नावलीकः । अन्तर्वगः समजनि विभोः सोऽयमानन्दसिन्ध For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy