SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य कस्त्वं भो ननु माधवः कथमहो वैशाख आकारवान् मुग्धे विधि जनाईनोऽस्मि तदिदं ब्रूते वनावस्थितिः । मां गोवईनधारिणं न धरणा को वेत्ति हुं वर्द्धनं हिंसा हे वृषहन विभर्षि तदघदारैव गोवर्द्धनम् ॥ प्रेम । अहो कौहल्लम्। येयं नटेरप्यभिनीयमाना लोला हरेरेति रसायनत्वम्। सा यत् स्वकीयैः स्वयमोश्वरेणा भिनीयते तत् किमुदाहरामः॥ अपि च। सामाजिकानां हि रसो नटानां नैवेति पन्थाः कृतिषु प्रसिद्धः । हन्ताभयत्वे रसवित्त्वमेषा मलौकिके वस्तुनि को विरोधः ॥ अपि च। अलौकिकाल्लौकिकमेव शौरे वृत्तं चमत्कारि तदेव लीला। आकर्षकत्वं हि जगज्जनाना मलौकिकत्वस्य स कोऽपि हेतुः॥ इति सविस्मयमालोकयति। कुसु। अइ कुडिले दुब्विणीदे ललिदे मह वप्रस्मो दुट्टाआरोकिदो। ता चिट्ठ चिट्ठ (१) । १ अयि कुटिले दुर्विनीते ललिते मम वयस्यो दुशाकारः कृतः । तस्मात् तिष्ठ तिछ। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy