SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य राधा। अञ्चलेन मुखमावत्य किञ्चित् स्मित्वा । अज्जिए किं किटं। देव-पूअण-किदे अवचिदन्म कुसुमस्स ईरिसी - वत्था किदा (१)। कृष्णः । राधां निवर्ण्य खगतम्। अहो अतिरम्यत्वं वर्तते वसनावृतमुखायाः। यतः अञ्जनो मृगदृशो दृगच्चलः पञ्जरस्थ इव भाति खञ्जनः। लेश एष हसितस्य दृश्यते वस्त्रपूत इव चान्द्रमो द्रवः ॥ ललि। अज्जिए अदिभाउलाऽसि तुमं । कित्ति। चिरपरिस्समेण अवचिदं कुसुमं णट्टीकिदं। को एसो इमस्म वुन्दावणम्म (२)। जर। ललिदे समस्याऽसि तुमं कलहंकादं। अलीअ-गव्वभर-कण्डलं देहिअअं। ता कुणह एतेहिं ठियोहिं सहकलहं। एहिणत्तिणि एहि (३) । इति राधामाधाय गन्तुं प्रवत्ता । राधा। अज्जे कहिं गन्तव्वं गोवीसरोण अच्चिदव्वा (४)। (१) भार्ये किं कृतम्। देव-पूजन- कृते अवचितस्य कुसुमस्य ईदृशो यवस्था कृता । (२) चार्ये अतिभयाऽऽकुलाऽसि त्वम्। किमिति। चिर परिश्रमेण अवचितं कुसुमं नयीकृतम्। क रघोऽस्य वृन्दावनस्य । (३) ललिते समाऽसि त्वं कलहं कर्तुम् । अलीक-गर्व-भर-कराड लं ते हृदयं तस्मात् कुरु रतैः धिण्यैः सह कल हं। एहि न एहि। (४) आर्ये कुत्र गन्तव्यं गोपीश्वरो न व्यर्चितव्यः । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy